SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] पदव्याम् ॥ युवं घ प्राणिनस्तदिति किमर्थम् । अप्राणिस्थादपि पूर्वोकाद्यथा स्यात् । अविकश्या । ऋक्षकेशयापट्या ॥ तन्निभं च प्रतिमादिप्विति किमर्थम् । प्राणिस्यसरशादपि पूर्वोक्ताद्यधा स्यात् । ऊर्ध्वमुखीम् । अधोमुखां छायाम् ॥ अस्वाइ पूर्वपदादेवेच्छन्त्येके । नाभिमुखा [:] ॥ कानासिक्यः तुलनासिकाः । लम्बोद॑यः कृशोदराः । लम्बोष्टयः उन्नतोष्ठाः । पृधुजह य फाजवाः । हलदन्त्यः भोतुदन्ताः । कपिकर्ण्यः करिकर्णाः । उक्षयः मृगशृङ्गाः । रासमामयः उष्ट्राङ्गाः । अहिगात्री अगगात्रा । उत्कण्ठी । ऋश्यकण्टा । इत्यन्न "नासिकोदर" [३९] इत्यादिना वा डीः ॥ पूर्वेण सिन्डे नियमार्थमिदम् । तेन नासिकोदराभ्यामेव बहुवराभ्यामोष्टादिभ्य एव संयोगोपान्तेभ्यः स्थानान्येभ्यस्तेन हलचिवुकत्यादौ बहुखराकृशगण्डेत्यादौ च संयोगोपान्त्याल स्यात् ॥ केचित्तु दीर्घजितशब्दादपीच्छन्ति । दीर्घजिह्नी दीर्घजिता ॥ दाननखी सूर्पनखा । ऋक्षीमुखी मोतुमुखा । अत्र "नख" [20] इत्यादिना घा टीः। अनाम्नीति किम् । वज्रणखा । कालमुखा ॥ दीर्घपुच्छी ऋजुपुच्छा । इत्पन्न "पुच्छात्" [१] इति वा डीः ॥ कपरपुच्छंयः । मणिपुच्छी । विपपुच्छी। शरपुच्छ्यः । इत्यत्र "कबर" [२] इत्यादिना सो॥ सुपर्णपक्ष्यः । गोपुच्छीम् । इत्यत्र "पक्षाच" [३] इत्यादिना दी। समरफीतीम् । इत्यत्र "क्रीता" [४४] इत्यादिना टीः ।। १ ए सी डी का यथा . २ ए वी सी मु. ३ वी दराः । ४ वी गात्रीः म. ५ ए सी डी कस्यफ. ६डी पान्त्येभ्यः . ७ ए सी कृशेगा. ८ सी हो। द९डीटी । नप. १० वी च्य। म. ११ ए सी छी। श. १२ ए सी पुस्छ. 1.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy