SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ३१२ आश्रयमहाकाव्ये [ मूलराजः] वाण सन्नित्यर्थः । त्वमात्मभर्तृपक्षं प्राणिणिनिष उदजीवयः सातिशयं घकथेत्यर्थः । तथात्मनो नियोगं दूतकर्म पर्यानिन उज्जीवितवान् । ननु यद्यहं भूपरिहणनैरुक्तवानेतावता क: स्वामिपक्षः को वात्मनो नियोगो मयोज्जीवित इति हेतुमाह । हि यस्मादिह सभायां भूपरिहणनबन्दुःखेन हन्यते दुर्हनोप्यास्तां त्वादृशो दूतादिः। समर्थो महाभटादिग्प्यन्तहणनं स्वचित्ते विनाशमाशङ्केत संभावयेत् । भूपरिहणनैय्वन्निहेत्युभयत्रापि योज्यम् ।। द्वित्वं । अप्राणिणिपो ॥ भद्विवे । स्प्राणम् ॥ अन्ते । पराण ॥ परेस्तु वा द्विस्वे । पर्याणिणत् पर्यानिनः ॥ भद्विस्वे । पर्यणताम् पर्यनन् ॥ अन्ते। पर्यण पर्यन् । इत्यत्र “द्वित्वेपि" [१] इत्यादिना णः । परिपूर्वस्य तु वा । पेतु द्वित्वे कृते पुनर्दित्वमिच्छन्ति तन्मतेपि द्विस्व इति वचनाहूयोरेवाययोर्णस्वं म तृतीयस्य । प्राणिणिषयते प्राणिणिनिपः ॥ परिहणनः । भन्ण नम् । इत्यन्न "हनः" [२] इति णः । भदुरित्येव । दुनिः ॥ महष्मितरां महन्मि चान्तहण्मोन्वईन्मो भृशं महण्वः । परिहन्व इति क्रुधा जिघांसो नृपचक्रेत्र वदन्मुसौष्ठवोसि ॥२२॥ २२. अत्र मत्सभायां वदन्संस्त्वं शोभनं सौष्ठवं प्रोढिमा यस्य स सुसौष्ठवोतिप्रगल्भोसि । क । सति नृपचके । किंभूते । क्रुधा त्वां जिघांसौ । कथमित्याह । अहं प्रहन्मि प्रहिनस्मि अर्थादेतं दूतम् । तथा प्रहमितरामतिशयेनाहं प्रहिनस्मि । तथान्तहण्मो मध्ये हिंस्मः । १ ए सी मोन्न'. १सी य स . २ वी ५री पा. परिमि . ३ एसी हमि प्र. ४ वी देन दू
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy