SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ २९० व्याश्रयमहाकाव्ये [मूलराजः] कृताः । विफिरः । इस्पा "असोड" [१८] इत्यादिना पः ॥ असोडेति किम् परिसोदम्यम् । अनिसोदप्यम् । विसोटम् । मा निसीपिवः । मा विसीपहः ॥ मां पर्यष्टोत्तृणैरद्भिन्यष्टोद्यष्टोत्तयेन्धनः । विभुर्यां तां च पर्यस्ताव्यस्तोद्यस्तात्परिच्छदः ॥ १४६ ॥ १४६. विभुर्या प्रशत्यतृणजलेन्धनामवोचत्तां क्ष्मां पृथ्वी परिच्छटोपीत्यर्थः । एतन परिच्छदस्य च्छन्दोनुवर्तित्वेन स्वामिन्यात्यन्तिकी भक्तिरता ॥ ओजो व्यप्वङ्गः मुत्पर्यप्वङ्ग न्यष्वङ्ग विक्रमः । व्यस्वत धीन्यस्वङ्गः श्रीन्पर्यस्वतः न श्रमः ॥ १४७ ॥ १४७. प्रस्तावात्मन्यावासने सति नृन्सैनिकान् श्रमो न पर्यप्व(स्व!) गालिनदीनानादिना व्यपगत इत्यर्थ. । अत एव बलहोत्साहवुद्धिशोभा ननालिगन्नित्यर्थ ॥ क्ष्मां व्यपव्यन्यपीव्यद्वाः पर्यपीव्यदरी रजः । व्यमीव्यहन्यसीव्यत्वं पर्यसीव्यदिशश्च यत् ॥ १४८ ॥ १४८. यद्रजोत्यन्तं निविडत्वेन द्रन व्यसीन्यत्प्रोतवानिव व्याप्नीदिन्यः । तथा स न्यसीच्यदिशश्च पर्यमीन्यत्तदनः आमा व्यपी. ज्यन । नया वा: सातारकरचनन् । जलानि न्यपीव्यत्तथा दर्गर्गर्ता: पपीव्यन । मन्य चलति नुग्गादिगत्खातं यदज ऊर्वमुच्छलिसमातीनलैन्य पितघ. पपातत्यर्थ. । योप्युचतमपदाढः स्यात्सोपि उदेशस्तिस्यावश्य पात: हनि लोकोक्तरध: पततीति ।। र सी .. - १एसी सिपोरडी विमा, २ सीमोलम ३ सी बसी .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy