SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ [है० २.३.४७.] तृतीयः सर्गः । २८६ विप्वण । अवप्दण । विपक्षण | गवषिष्यणिपुः । व्यप्दणत् । अवाप्पणत् । उपपिप्वणत् । अवापिप्पणत् । इत्यत्र "व्यवान्" [३] इत्यादिना पः । अशन इति किम् । विस्वनंतः । अवस्हनन् ।। विषण्णान् । निषिपन्लून् । न्यपीदत् । न्यपीपदत् । इत्यत्र “सदोपते." [४] इत्यादिना पः ॥ परोक्षायां त्वादेरेष । निषसाद ॥ अप्रतेरिनि किम् । प्रतिसम. । प्रत्यसीपदत् । अप्रतिसिपत्सुम् । अत्र प्रतेः परस्याद्यसकारस्य पो न स्यात् । प्रकृतिसस नामिनः परस्य "नाम्यन्तस्या" [२.३ १५] आदिसूत्रेण स्थादेव ॥ अस्यापि नेच्छन्त्येके । प्रत्यसीसदत् । प्रतिसिसस्सन्ती. ॥ परिप्वक । प्रतिपिप्यतयः । अभ्यप्वजन्त । अभ्यपवान् । इस्यत्र "स्व " [५] इति यः ॥ योगविभागादप्रतेरिति नानुवर्तते । तेन प्रतिपिप्वसवः । चकारः परोक्षायां त्लादेरित्यस्यानुकर्षणार्थः । अभिषस्वजिरे । ततमोत्तरत्राननुवृत्तिः ॥ परिपत्रकान् । परिपिवेविषुः । पर्यपेवत । निपेवते । निषिविषुः । न्यपेवत । विषेवितुम् । विपिविषुः । ज्यपेवत । इत्यत्र "परिनिवेः सेवा" [१६] इति षः ॥ परिनिवेरिति किम् । प्रतिसिपेवे । अत्रोपसगाश्रित पवं न सात् । धातोस्तु द्विस्वाधितं भवत्येव । उभयत्र नेच्छन्त्येके । प्रतिसिसेषे । परिषयः । निश्यः । विषय । परिषिर्त । निषितः । अविपित । इत्यत्र "सयसितस्य" [१५] इति यः ॥ परिनिवेरिति नियमादन्योपसर्गपूरिस्पतेः "उपसारसुग" [२.३.३९] इत्यादिनापि षस्वं न स्यात् । वेन निःसित ॥ परिभ्यूत । निप्यूतम् । विषीष्यन्ति । परिषेहिरै। निषेहुः। परिपेहिरे । अपरि - डी पुः । न्यब. २ ए सी डी नत् । अ. ३ बी 'मन्न । . ४ बी पत्मः । ५ ए सी डी वक्त । प्र ६ ए डी पितः । नि. ७ बी वरवेति. ८ वी रिष्यत । निष्टयत. ९ ए सी सी र । म°. १० वी "रि. स्कना..
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy