SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ [है०२.२.७८.] तृतीयः सर्गः। २३७ ४१. अलि: सौरभादनुरागेण मुदा वद्धः सौरभहेतुको योनुरागस्तद्धेतुका या मुद्धर्पस्तया हेतुना बद्धो व्याप्तः सन् कुमुदस्याजाच पद्मस्य चान्तिकभ्रमन् । तया नीपस्य कदम्बस्य केतकात्केतकीपुप्पान दूरेभ्रमन् । नीपप्पत्य किंचित्तीक्ष्णपत्रत्वेन केतकस्य च फण्टकित्तेन नैकट्येन भ्रमणेगविदारणभयान् । शरदि हि कैरवाण्य जानि च नवान्युद्भिद्यन्ते कदम्बानि केतकानि च वर्पोद्भवान्यपि भाग्यनुवर्तन्ते वय॑न्ते च कविभिः । अथ वा शरद्यतीतप्रायरामणीयकवेन नीपतकयोरनुपभोग्यत्वाटरेलिरभ्रमत् ।। सौरभादनुरागंण । इन्यन्त्र "गुणाद्" [७] इत्यादिनी वा पञ्चमी ॥ अस्त्रिपामिति किम् ॥ मुदा बदः ॥ केतकाहरे नीपस्य दरे । असारन्तिके कुमुदस्पान्तिके । इस्या "आदियः" [७८] इति वा परमी ॥ स्तोकानातीः स्पृशन् स्तोकेनाब्जान्यल्पाञ्च शीकरान् । अल्पेन वानपि मरुत्कृच्छ्रात्सेहे वियोगिभिः ॥ ४२ ॥ ४२. सुगमः । नवरं स्तोकाजातीर्जातिपुष्पाणि स्तोकेनाव्जानि च स्पृगन् । शरदि हि जातिऍप्पाणि स्युः ।। कृच्छ्रेणार्कस्य वीक्ष्यत्वाद्रीष्मः कतिपयाच्छरत् । प्रारतिपयेनाल्पर्मेधैः स्तोकैश्च गर्जितैः ॥ ४३ ।। ४३. कृच्छेणार्कस्य वीक्ष्यत्वांद्रष्टुं शक्यत्वाच्छरत्कालः कतिपयातोकेन ग्रीष्मोभूत्तथाल्पैर्मेधैः स्तोकैर्गजितैश्च कृत्वा कतिपयेन प्रावृडभूत् ।। - - १ए यी पुष्फाच. २ थी पुष्फस्य. ३ सी डी अथो वा. ४ ए सीडी "ना प. ५ एफ २ । अ. ६ सी डी 'रायः. ७बी नि पुष्पानि च. ८ ए बी पुप्फाणि. ९सीरीत्वाच्छ. १० प प्रा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy