SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २३६ व्याश्रयमहाकाव्ये [मूलराजः] आरात्तीराबहिर्नीराच्छीतेभ्य इतरै रवेः । अप्युट्रैस्तप्यमानोस्थाहणाबद्धो नु कच्छपः ॥ ४० ॥ ४०. कच्छपः कमठो जातावेकवचनम् । शीतेभ्य इतरैरुष्ण रवेरुपैः किरणैस्तप्यमानोपि दह्यमानोप्यारात्तीरान्नद्यादितटसमीपे नीरादहिश्वास्थात्तस्थौ । उत्प्रेक्ष्यते । ऋणाद्वद्धो नु देयेन हेतुना निगडित इव । ऋणिको हि ऋणादुत्तमर्णेन बद्धो रवेरुष्णैः कैरैस्तप्यमानो नद्यादितटे तिष्ठति बद्धत्वान्न तु जलमध्ये प्रविशति । शरदि हि कच्छपा जातिस्वभावेन नद्यादितटेषु वाहुल्येन विचरन्ति । उक्तं च । अपकिलतटावट: शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमभ्रमीनार्भकः । लुठत्कमठसैकतश्चलवकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति ॥ प्रभृत्यर्थ । वर्षात्ययामभृति । भब्जोद्मादारभ्य ॥ अन्यार्थ । अन्यः कणात् । भिलो मादात् । प्रामाणाच्याम् । बहिनोंरात् । आस्तीरात् । शीतेभ्य इतरैः। इस्यत्र “प्रभृत्यन्य " [५] इत्यादिना पञ्चमी ॥ दिशि दृष्टाः शब्दा दिक्शब्दा इति देशकालवृत्तिनापि स्यात् । मामात्पश्रिमे देशे। नवम्या अपरेहि ॥ तथा गम्यमानेनापि दिवशब्देन स्यात् । कोशात्सीम । परेणेति गम्यते ॥ कणाद्धः । इत्पन्न "ऋणादेतोः" [७६] इति पञ्चमी ॥ सौरभादनुरागेण मुदा बद्धोलिरभ्रमत् । कुमुदस्यान्तिकेनाच्च दूरे नीपस्य केतकात् ॥ ४१ ॥ १सी डी टनिष्ठस 'सः। ५सीडी २ एफ हिश्च स्था'. ३ एफ करैः स्त. ४ एफ । शी. ६. मीरा'. ७सी ति गम्म ।
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy