SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [मूलराजः] ब्याश्रयमहाकाव्ये भ्यमपि युष्मानस्मांश्चाचक्षाणेभ्यो हितं वदयो गुर्वादिभ्यश्चेत्यर्थः । तथेष्टा यूयं युष्मानाचक्षाणा वा येषां तेभ्यस्तथा प्रिया वयमस्मानाचक्षाणा वा येषां तेभ्यो युष्माकमस्माकं च स्वजनादिभ्यश्चेत्यर्थः ।। रात्रौ गतायां वियुतावयीह स्वपधुवय्याशु युषान्चसान्नु । आवां युवां चार्ककरानमामश्चक्रावली न्वाहतुरुच्चनादैः ॥१५॥ १५. प्रभाते हि विरहापगमेन हृष्टत्वाञ्चक्रवाकास्तारं कूजन्ति । ततश्चोत्प्रेक्ष्यते । इह प्रभाते चक्रश्च चक्री च पुरुषशेषे चक्रौ चक्रवाकमिथुनमली पूर्ववत्पुरुषशेषे भृङ्गमिथुनं कर्मोच्चनादैस्तारस्वरैः कृत्वाहतुर्नु वदत इव । किं तदित्याह । हे अली वियुतौ वियोगिनावावां यस्यां तस्यां तथा स्वपन्तौ निद्रयाचेतनौ युवां यस्यां तस्याम् । आवयोर्युवयोश्वाहितायामित्यर्थः । रात्रौ गतायां गमेरिहान्तर्भूतणिगर्थत्वात् गमितायामककरैरेवापनीतायां सत्यामावां युवां चार्ककरानाशु नमामः । यतः किभूतान् । युषान्नु असान्नु । अत्यन्तं निकटवर्तित्वायुष्मानस्मांश्वाचक्षाणानिव कुशलवार्तादि पृच्छत इवेत्यर्थ इति । इतिरत्राध्याहार्यः । ये हि दीनानाथादयो महापुरुषैर्विपत्तेरुद्भियन्ते कुशलवार्ताप्रश्नादिना संभाष्यन्ने च त तदुपकारादिर्गुणोत्कीर्तनयान्योन्यं प्रोत्साहयन्तस्तान्प्रणमन्ति । जितास्मयोः किं जितयुप्मयोः स्त्रीदृशोः प्रबोधे कमलानि हासैः। इत्युत्पलैभृङ्गरवैरुदित्वा निमील्यते त्वत्पुरदीर्घिकायाम् ॥ १६ ॥ १६. उत्पलैरिन्दीवरैस्त्वत्पुरदीपिकायां निमील्यते । कि कृत्वा । भृङ्गग्वैर्मध्ये वध्यमानानां भ्रमराणां झङ्कारैरुदित्वेव । इवोत्र ज्ञयः । किमुक्त्वेत्याह । हे कमलानि सूर्यविकासिपद्मानि जिता वयं यकाभ्या १ बी यन्ते । २ एफ °न क्रमाच्च. ३ बी एफ तिर'. ४ सीडी भाख एफ ‘भाव्यन्त. ५ एफ च त° ६ ए सी गुणेकीत. वी गुणकात ७ एफू पुरीदी व्य
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy