SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ११५ प्रथमः सर्गः। है. १.४.४४.] मातः क्षितेम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके। अम्बाडे गोत्रदेवि क स्येत्यस्य पालपन्दिषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकण मित्यर्थः ।। भटाग्रणीः सतां मित्र रूपेण परमे नृप । त्वया श्रीमन् धृतोर्वीत्यूचेमुं सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संवोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वतते य: स सप्रेयसी सभार्यो लोकः । मातः । क्षिते । शंभो । इस्यत्र "हवैस्य गुणः" [५१] इति गुणः ॥ इस्वस्येति किम् । लक्ष्मि । तदधु ॥ चणिके । इत्यत्र "एदापः" [ ४२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तद्वधु ॥ द्विस्वरोम्बार्थ । भम् । इत्यत्र "नित्यदित्" [५३ ] इस्यादिना इस्वः ॥ नित्यदिदिति किम् । भटाग्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बारे ॥ आप इत्येव । मातः ॥ नृप । अम् । मित्र । परमे । इत्यत्र "अदेतः" [ ४४ ] इत्यादिना सेस्तदा. देशस्यामश्र लुक् ॥ १ एफ तमन्धु. १ सी डी एफ हरिमि. २ एफ तः अति'. ३ एफ स्वस्येति न्हस्वः । -ह. ४ एफ रायं. ५ एफ दिद्विस्वरे त्या. ६ ए एफ दिति.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy