SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ [मूलराज] ११४ व्याश्रयमहाकाव्ये राज्ञां नन्दिप्रतीहारः करोति तथा शंभूक्तयज्ञादिविधिरूपाझायाः कारकमित्यर्थः । तथा कौशले यागादिविधिविषये नैपुणे त्वष्टारमिव । यथा त्वष्टा वर्धकिः शिल्पक्रियाकुशलः स्यात्तथा यागादिधर्म्यक्रियायां कुशलमित्यर्थः । एवं चास्य यागादिविषयं क्रियाज्ञानं चोक्तम् ।। पितरः सन्तु संतुष्टा देवाश्च त्वयि यष्टरि । चण्डिकामात नन्देति प्रस्तोतारोब्रुवनिमम् ॥ १८८ ॥ १८८. प्रस्तोतार ऋत्विग्विशेषा इमं नृपमत्वन् । कथमित्याह । चण्डिका चाण्डालदेवीनानी माता यस्य । यद्वा चण्डिका गौरी प्रतिपालिकात्वान्माता यस्य । तस्य संबोधनं हे चण्डिकामात त्वयि विषये पितरः पूर्वजा देवाश्च संतुष्टाः सन्तु । यतो यष्टर यागैः पितृदेवानां पूजके । ततश्च नन्देति ॥ बोतारम् । स्वसारम् । नप्तारम् । नेप्टारः । त्वष्टारम् । क्षत्तारम् । होतारः । पोतारः । प्रशास्तारम् । इत्यत्र "तृरवस्"[३८] इत्यादिना-आर् ॥ तृशन्दस्याथबतो ग्रहणेन प्रत्ययग्रहणासप्तादीनामव्युत्पमानां संज्ञाशब्दानां तृशन्दस्य ग्रहण म स्यादिति तेपां पृथगुपादानम् । इदमेव च ज्ञापकम् "अर्थवद्हणे नानकस्य" [न्पा० स० ११] ग्रहणं भवतीति ॥ व्युत्पतिपक्षे तृग्रहणेनैव सिई नादि ग्रहण नियमाचं नेनान्येपामौणादिकानां न स्यात् ॥ पितरः ॥ के चितुप्रस्तार समेतृउद्दातृप्रतिहप्रतिशास्तृशब्दानामौणादिकानामप्यारं मन्यन्ते । प्रस्तोतारः। पितरः । यष्टरि । इयत्र “भौं व" [३९] इत्यर् ॥ परिकामात । इत्यत्र "मातुर्मात" [४०] इत्यादिना शत इत्यकारासादयः॥ रबी सी 'निहा . २ एफ ति यथा. ३ सी किः शल्यक्रि. ४ ए चाड ५ एफ पारकला . ६ एफ रि योगे.. मीर: प्र. ८ सी र य .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy