SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ है० १.४...] प्रथमः सर्गः। भवाडक्कीगेतस्मिन्नतिसर्वे यदीर्ण्यसि । उत्तरे कोशले मन्त्र इत्यमस्योद्यमेभवत् ।। १४९ ॥ १४८,१४९. अस्य मूलराजस्योद्यमे विजययात्रायां सत्युत्तरे कोशले। सामीप्यकाधारेत्र सप्तमी । उत्तरकोशलाख्यनृपसमीपे मत्रः कोशलनृपमत्रिणामभूत् । कथमित्याह । हे राजंस्त्वादृशो भवत्सदृशो भूपोस्मादृशामस्माकं पुण्यैर्वर्तत इत्येवंप्रकारेण । यस्मायेतस्मै राज्ञे वासव इन्द्रोप्यश्लाषिष्ट । यतः किं भूताय । द्वकयोर्द्वयोः शासित्रेक्षित्रे । कयोकयोरित्याह । द्योः स्वर्गस्य तथा भुवः पृष्न्याश्च । अन्यायिभ्यो ह्यसौ रक्षन् भुवः शास्ता । न्यायकरग्रहोपार्जितधनागान्कारयन्योश्च शास्ता। यतः "यज्ञेषु वह्नौ विधिवद्भुतं देवानामुपतिष्ठते" इति श्रुतिः । तथाचोक्तं रघौ । दुदोह गां स यज्ञाय सस्याय मघवा दिवम् । संपद्विनिमयेनोभो दधतुर्भुवनद्वयम् ।। १.२६ ।। इति । अतिसर्वे बलादिना विश्वत्रयेप्युत्कृष्टत्वात्सर्वमतिक्रान्त एतस्मिन्मूलराजविषये हे कोशलेश्वर यत्त्वमीर्ण्यसि कोयं मत्पुर इति यन्न क्षाम्यसि तद्भवादकीदृक् कीदृशः । कियन्मात्र इत्थम् । यस्मायेतस्मा इत्यत्र यदेसक्छब्दो द्वावप्यनुवाद्यमानार्थप्रतीतिकृतौ । यथा यदेतचन्द्रान्तर्जलदलवलीलां प्रकुरुवे तदाचष्टे लोकः शशक इति नो मां प्रति तथा । १ सी अस्यो'. २ सी शो भू. ३ एफ 'यो'. ४ बी सी एफ 'नरिमन्तस्मि'. ५ ए बी लोक इत्यत्र
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy