________________
[मूलराजः]
व्याश्रयमहाकाव्ये
९२
परद्रव्याणि गृहीत्वा ददत्सन्निन्ध एव स्यादित्याह । परस्खायान्यद्रव्यायास्पृहयालरन्यायेन परद्रव्यमगृह्णन्नित्यर्थः । एवंभूतोपि दत्वा विकस्थनो निन्द्य एव स्यादित्याह । स्वस्मायात्मनेश्लाघनः ।।
चकुरस्यारयो वस्त्रायान्तरस्मै कृतस्पृहाः ।
अन्तरायाः पुरो यात्रामन्तरस्माद्गृहादपि ॥ १४६ ॥ १४६. अस्य राज्ञोग्यः पुरमध्ये मा स्म वयं प्रत्यभिज्ञायोमही हा इ] त्याशङ्कया पुरेषु प्रवेष्ठुमशक्तत्वादन्तरायाः पुरैश्चण्डालादिपुर्याः सकाशादन्तरस्माद्गृहादपि । अपि: समुच्चये । नगरवाह्याञ्चण्डालादिगृहाञ्चण्डालादिगृहयुक्ताद्वा नगराभ्यन्तरगृहाच सकाशाद्याच्या वस्त्रप्रार्थनां चक्रुः । यतोन्तरस्मै वस्त्राय कृतस्पृहाः । अतिनिःस्वत्वेन वस्त्राभावाद्वरचतुष्टयमध्ये तृतीयाय चतुर्थाय वा स्पृहयालवः । एवं चानेन राज्ञा शत्रवो गेगः कृता इत्युक्तम् ।।
अमुष्मै तेजसैकस्मै यस्तस्थे समरान्तरे । कृतान्तः कुपितस्त्यस्मै तस्मिन् दैवं पराङ्मुखम् ॥ १४७ ॥ १४७. समरान्तरे रणमध्ये योगतिस्तेजसा प्रतापेनैकस्मायद्वितीयायामुष्मै राज्ञे तस्थे स्थानेनात्मानं वीरं प्रकाशितवास्त्यस्मै शत्रवे कृतान्त: कुपितस्तथा तस्मिशत्रौ देवं परामुखं स मृत एवेत्यर्थः । अमुप्मा इत्यत्र "श्लाघदुस्था" [२.२.६० ] इत्यादिना चतुर्थी । तस्थ इत्यत्र "शीप्सास्थेये" [३.३. ६४ ] इस्यात्मनेपदम् ॥
यस्मायेतस्मै शासित्रे द्वकयोधैर्भुवस्तथा ! त्वाशोस्मादृशां पुण्यरित्यश्लाषिष्ट वासवः ॥ १४८॥
-
१५ लर्वनिन्ध. वी सी डी सर्वत्रनिन्य. २ एफ यान्याम” ३ एफ "रमाण्डा. ४ एफ वास्तग्मे. ५सी तस्त्यस्मै तरिम दै.