SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ वञ्चखामिखर्गगमनं । ३२१ शुभथानगतस्यक्ता तनुं योगीव शक्तिभाक् । अन्तर्देवालयं चक्रे तन्वन्तरपरिग्रहम् ॥१६५॥ तस्मिन्देवाङ्गनामङ्गसुखमने लसन्मुदः । त्रिदशाः पूजयामासुराशु तस्य कलेवरम् ॥ १ ६ ६ ॥ श्रीवजं यतयो ऽप्यूचुः प्रेक्ष्यावतरतः सुरान् । किमवावतरन्त्येते देवाः मर्वर्द्धयः प्रभो ॥१६॥ सो ऽप्यूचे चुन्नकः कार्यमिदानीं स्वममाधयत् । महिमानं ततस्तस्य सुपर्वाण: प्रकुर्वते ॥१६८॥ श्रुत्वैवं मुनयो दध्युः शिशुनाप्यमुना यदि । खकायें साधितं वृद्धवाः साधयामस्ततो न किम् ॥१६८॥ इति मवेगिनः साधूंश्चारित्रज्ञानयोगिनः । श्रावकोभूय तत्रैवं मिथ्यादृग्देवतावदत् ॥१०॥ पारण भवतामद्य भगवन्तः प्रसौदत । ग्टलौत शर्कराक्षोदमोदकं पानक च नः ॥१७१॥ अवग्रहो ऽयं नैतस्याः प्रौतिइतस्ततो ऽन्यतः । यामो ध्यावेति ते जग्मुस्तदामन्नं नगान्तरम् ॥१०॥ कृत्वा मनसि तत्रत्यदेवतां साधवो व्यधुः । कायोत्सर्ग समागत्य नत्वा तानित्युवाच मा ॥१७३॥ अनुग्रहो ऽसावमाकमिह यूय यदागताः । न जात जायते कन्पतमरुषु कर्हिचित् ॥१०॥ न एवं तगिरा प्रौताः श्रीवज्रस्वामिना समम् । कृतानशनकाण: मत्कर्माणो ययुर्दिवम् ॥१७ ५ ।। 21
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy