________________
१३३
१८ विप्रदुहिटनागौकथा ।
इत्यहं खण्डशो ऽका कूष्माण्डमिव तद्वपुः । गते खनिला तत्रैव न्यधामथ निधानवत् ॥९.८॥ पूरयित्वा च तं गते सुषमौकृत्य चोपरि । अमार्जयमलिम्पं च जायते न यथा हि तत् ॥२६॥ पुष्पर्गन्धैश्च धूपैश्च स्थानं तद्वासितं मया । ग्रामान्तराच पितरावागतो तो ममाधुना ॥२१॥
राजाप्युवाच यदिदं कुमारि कथितं त्वया । तत्सर्वमपि कि मत्य ततः मा पुनरब्रवीत् ॥२ ११॥ कथानकानि यानि वं श्टणोव्यन्यानि पार्थिव । तानि सत्यानि देतदपि भत्यं तदाखितम् ॥२१२॥
एवं नागश्रिया राजा थथा विस्मापितस्तथा। नाथ प्रतारयस्यस्मान्किं कल्पितकथानकैः ॥२१३॥
जम्बूरूचे प्रियाः सर्वा नाहं विषयलोलुपः । ललिताङ्गवत्तथा चास्ति श्रीवसन्तपुरं पुरम् ॥२१४॥ तत्राभर्विभूतीनां वज्रायुध दुवाज्ञया। राजा शतायुधौ नाम रूपेण कुसुमायुधः ॥ २१५॥ तस्याभूललिता देवी देवौव ललिताकृतिः । कलानां सकलानामप्येक विश्रामधाम या ॥२१६ ॥ मत्तवारणमारुह्य स्खे विनोदयितुं दृशौ । मान्यदा द्रष्टुमारेभे संचरन्तमधो जनम् ॥ २१७॥ धमिलेन दिमूर्धानमिव स्फारेण हारिणा। कस्तुरीपशिलन्सयु सदानमिव दन्तिनम् ॥२१॥