SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १३२ परिशियपर्वणि टतीयः सर्गः। पिटभ्यां च प्रदत्ताहं चट्टाय दिजसूनवे । सम्पदामनुरूपो हि स्त्रीणां संपद्यते वरः ॥ १८७॥ प्रयोजनेन केनाप्यौदाहिकेनान्यदा मम । प्रयातां पितरौ ग्रामं मां मुक्कैका किनौं रहे ॥ १८ ॥ ग्रामान्तरं च पितरौ यस्मिन्नेव दिने गतौ । तस्मिन्नेव दिने ऽन्यागादिप्रचट्टः स मद्हे ॥ १८८॥ खसम्पदनुसारेण विनापि पितरौ तदा। तस्याकार्षमह स्नानभोजनादिभिरौचितीम् ॥२ . . ॥ खव्हाप्रस्तरणं चैकं ग्रहसर्वखमात्मनः । शयनायार्पयामि स्म तस्याहं दिवसात्यये ॥२०१॥ ततो मया चिन्तितं च पर्यको ऽस्य समर्पितः । ग्टहीरों च लुलवाकरा तस्यां गये कथम् ॥ २० २॥ तद्दिभ्यती भूपयनाच्छये ऽस्य शयनीयके । निगि नौरभ्रतमसि न हि द्रक्ष्यति को ऽपि माम् ॥९० ३॥ अखाप्पमिति तत्रैव निर्विकारेण चेतमा । मदयस्पर्शमामाद्य म त्वभून्मदनातरः ॥२०४॥ हिया क्षोभेण विषयनिगोधेन च तस्य तु । सद्यः शूलं समुत्पनं विपन्नस्तद्रुजा च सः ॥२ . ५॥ अचिन्तयं च भौताहं परासमवलोक्य तम्। मम दोषेण पापायः प्रायदेष म्हर्ति द्विजः ॥२०॥ कस्याध कथयान्यवंक उपायः करोमि किम्। एकाकिनी कथं चमु हानिःसारयाम्यहम ॥९. ७॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy