SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ १७ विसुहत्कथा । १२९ न भवामि तव भ्रातर्यदि व्यसनभागभाक् । कोलीनं मे कुलौनस्थ तदानौमुपतिष्ठते ॥ १६४॥ किंतु त्वनीतिविवशो ऽनर्थमध्यात्मनः महे । कुटुम्वमपि मे ऽनथें गच्छेदिति तु दुस्महम् ॥१६५॥ कुटुम्बमपि मे प्रेयः प्रेयांस्वमपि हे सखे । किं करोमि विधाचित्त दतो व्याघ्र दतस्तटौ ॥१६६॥ डिम्मरूपैरई ह्यमिा सकोटकपलाशवत् । तस्मात्भ्यो ऽनुकम्पस्व स्वस्ति ते ऽन्यत्र गम्यताम् ॥१६॥ मस्ट चापि हि तेनैवं पुरोधाः म निराकृतः । निर्ययौ तह हाईवे दुष्टे पुत्रो ऽपि दुष्यते ॥१६८॥ वाचत्वरं चानु गन्य पर्व मित्र गते सति । दथौ पुरोधा दुःप्रापरोधा व्यसनवारिधिः ॥ १६८ ॥ मया ययोरुपकतं परिणामस्तयोरयम् । तद्भवाम्यधुना दौनः कस्याहं पारिपार्श्विकः ॥ १७०॥ अद्य प्रणाममित्रस्य यामि मित्रम्य सन्निधौ। तत्रापि नास्ति प्रत्याशा प्रौतिस्तािंच वाड्मयौ ॥१०१॥ यदा विकल्पैः पर्याप्तमातः सो ऽप्यस्ति मे मनाक् । क्षेतमपि कम्यापि को ऽपि स्यादुपकारकृत् ॥ १७२॥ इति प्रणाममिवस्य मित्रम्य सदनं ययौ। मो ऽयान्यागतमा तमभ्युदयाल्टताञ्जलिः ॥१७३॥ उवाच च खागतं वः किमवम्या व ईदृशौ । प्रयोजनं मया किं वो ब्रूत यत्करवायहम् ॥ १०४॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy