SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ - नूपुर पण्डितापूटगालकथा | सो ऽपि तं रात्रिवृत्तान्तं राज्ञ्या हस्तिपकस्य च । इस्तिनञ्च यथादृष्टं कथयामास भ्रभुजे ॥ ५६८ ॥ राजा प्रसादं दत्त्वा स विसृष्टः स्वग्टहं ययौ I जौर्णदुःखः सुखं तास्थाद्वैयें होति जनो जनात् ॥५७०। तां च दुश्चारिणौ राज्ञ परिज्ञातुमिलापतिः । कारfear लिचेभं राज्ञौः सर्वाः ममादिशत् ॥ ५०१ ॥ स्वप्नो दृष्टो मया यत्तत्केलिञ्चो ऽयं मतङ्गजः । श्रारोढव्यो विवस्त्राभिर्भवतीभिः पुरो मम ॥ ५७२ ॥ चक्रिरे च तथा राज्यो राज्ञः पश्यत एव ताः । राजी का वदो ऽवादौहिभेम्यस्मान्मतङ्गजात् ॥ ५०३ ॥ तां लौलोत्पलनालेन सामर्षः प्राहरन्नृपः । मूर्छानाटितकं कृत्वा न्यपतत्मापि भूतले ॥ ५७४॥ नृपोऽपि बुद्ध्या निश्चिको मैत्रेयं कुलपांसिनी । पापीयमो दुराचारा कथिता स्थविरेण या ॥५७५॥ निरूपयंश्च तत्पृष्टं श्ट्ङ्खलाघातदर्शनात् । नखाच्छोरनिकापूर्वं कृत्वा स्मितमदो वदत् ॥ ५०६ ॥ क्रौडसौभेन मत्तेन किलिचेभाद्विभेषि च । मोद से टङ्खलाघातान्मूई स्टुत्पलघाततः ॥ ५७७॥ प्रदीप्तकोपप्राग्भारो गत्वा वैभारपर्वते । राजापि तं हस्तिपकं हत्यारूढमजूहवत् ॥५७८॥ तद्वितीयां च तां राजौमारोपयदिभासने । श्रधोरणाधमं चोग्रशासनस्तं समादिशत् ॥५ ७८॥ 7 67
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy