SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ විද් परिशिष्टपर्वणि द्वितीयः सर्गः । इत्थं च बोधितो हस्तिपकः कोपं विहाय सः । रमते मा निराशङ्कस्तया मह यथारुचि ॥ ५५८ ॥ रात्रे पश्चिमे भागे सा माहममहानिधिः । हस्तिनः हस्तमारोप्योदञ्चिता स्वाश्रय ययौ ॥ ५५८ ॥ दध्यौ च स्वर्णकारो ऽपि चरितं योषितामहो । श्रथानां कुहकारावभिव को वेत्तुमीश्वरः ॥ ५६ ॥ सूपथानामपि यद्राजयोषिताम् । • शीलभङ्गो भवत्येवमन्यनारीषु का कथा || ५.६ १ ॥ पानीयाहरणाद्यर्थे मामान्यग्टहयोषिताम् । नगरे मंचरन्तीनां शीलत्राणं कियच्चिरम् ॥५ ६२ ॥ दति खुषाया दौ:यामर्षचिन्तां विहाय सः । सुव्वाप दत्तर्ण वाधमर्णमात्र निर्भरम् ॥ ५६३ ॥ प्रभाते ऽपि जजागार स्यविर: स्वर्णकन्न मः । चेटाश्च कथयामासुतं तथास्यं महीभुजे ॥५ ६ ४ ॥ राजापि व्याजहारैव भाव्यं केनापि हेतुना । म यदा प्रतिबुध्येत तदा नेयो ऽस्मदन्तिके ॥ ६५ ॥ इत्यादिष्टा ययुथेटाः स्वर्णकारो ऽपि निर्भरम् । निद्रासुखं सप्तरात्रं चिरादनुवभूव मः ॥ ५ ६ ६ ॥ सप्तरात्रावमाने च म प्रवोधमुपागतः । चेटैर्निन्ये पुरो राज्ञो राज्ञा चैत्रमपृच्छ्यत ॥५६ निद्रा कदापि ते नागादुर्भगम्येव कामिनी । तत्किं सुप्तः मप्तरात्रं को हेतुर्नूभौस्तव ॥५६८ ॥ ७॥
SR No.010713
Book TitleSthaviravali Charitra or Parisista Parva
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1932
Total Pages467
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy