SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि सग्रह ३८१ . वयं ललाट आधाय विधाय सल्लयं । च यूयं शुभधर्मशीला, भजाम भव्या विलसामलीला ॥३॥ इति श्रीऋषभदेवस्तवनम् समस्यामयं श्रीमहावीरस्तवनम् श्रीमद्वीर तथा प्रसीद सततं मे स्यादियं भावना, संसारं तु वरं च जीवितमथो त्वदर्शनात्क मन । भोगान् सर्वकुटुम्बकं क्रमतया जानामि पक्वेतर "जम्बूवज्जलबिन्दुवज्जलजवजंबालवज्जालवन्" ॥२॥ स्थाने तज्जिननूयसे बुधजनस्त्वं दुष्टकष्टापहो, भ्रान्त्या भुक्तविपं त्वगाधमुदक शत्रूछूितं शस्त्रकम् । दावाग्निः प्रबलो महाँश्च निगडस्त्वन्नामत स्यात्क्रमा जम्बूवज्जलबिन्दुवज्जलजवज्जबालवज्जालवत् ॥२॥ सोऽपि त्वा प्रणनामय शिवमते श्रीशैवराजो मुनि__ येनामी लवणाम्बुधिप्रभृतयो दृष्टा हि सप्त क्रमात् । क्षीरोदोदधिभृद्धृतोदकइराभृच्चेक्षवा स्वादुव, अम्भोधिर्जलधि पयोधिरुदधिर्वारानिधिर्वारिधि ॥३॥ ये त्वा श्रीजिन संश्रयन्ति हि जनास्ते स्युजिनाख्याधरास्तद्य क्तं जलपर्यया इव विमा प्राप्ताऽधिरित्यक्षरं ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy