SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ सस्कृत स्तोत्रादि सग्रह स्युरहो ते तु कदापि नामिनः । मणिमाप्य मुनीश नाकिनः, किमु चित्र हि भवन्ति नाकिनः ॥४॥ जिनपार्श्वसुनाम तावक, शरण यः श्रयते न तावक । न पराभवितुं हि कोऽपि त, प्रभविष्णुः क्षितिपोऽपि कोपितं ॥५॥ परिहत्य वसुस्त्रियौ वने, निवसन्तीश यके हि यौवने । हृदि यैर्निहितं न नाम ते, विदधीरन्सहितं न नाम ते ॥ ६ ॥ गमित नरजन्म देवन हदि मे तेन कदापि देव नः । तदहं परवश्यतां गतः, परसेवा च मया कृतागतः ॥७॥ शुभवता भवता सुकृता कृताः, कतिचिदूर्ध्व जगत्प्रभुतामृताः । कतिचिदीश महोदयतायता, मम विधौ विहिता लसता सता ।। ८॥ मम सदा नतनिर्जरवारके, त्वयि विभौ सति पापनिवारके ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy