SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि सग्रह ३६६ (६) श्रीपावलघुस्तवनम् भजेऽश्वसेन-नन्दनं मुहुर्विधाय वन्दनं, न रागिणो हि के नरा इने जिने सुदृग्धराः ॥१॥ सता विपश्चिता मता सदेव सुप्रसादता, विधेहि पार्श्वदेवते मयि क्रमाब्जयो रते ॥२॥ अभीष्ट युष्मया मया प्रवृत्य ते त्वदाज्ञया, न दद्यते कृपोदयाद्विभो ममोद्यता अयाः ॥३॥ चरीकरीति ते यशः प्रससरीति तद्यशः, वरीवरीति ते पदं स वर्वरीति ते पदं ॥४॥ समस्तदुःखनाशनं विभो तवानुशासनं, तदस्तु मे पुनर्धनं सुजैनधर्मवद्धनं ॥५॥ श्री ऋषभदेव स्तवनम् जय वृपभ वृषभवृपविहितसेव, सेवकवाञ्छितफलफलद देव । देवादेवाचितपादपद्म, पद्माननपूरितभूरिपद्म ॥१॥ पद्माङ्गजमदगजगजविपक्ष, पक्षीकृतजगदुपकारलक्ष । लक्षितसमलोकालोकभाव, भावितसूनृतसुगुणस्वभाव ॥२॥ भावारितमोभरतरणिरूप, रूपस्थित रूपातीत-रूप । रूपित सद् यज्ञसुधर्मशील, शीलित शाश्वतशिवसौख्यलील॥३॥ २४
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy