SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ३६२ धर्मवर्द्धन ग्रन्थावली वामागज दरभरागगज भजन्ते, ते जन्तवो नव-नवोदयता लभन्ते भूमीरुहो हि समयामलयं वसन्तो, गच्छन्ति किन शुभचन्दनता समेऽपि ॥४॥ इत्थ सदैव समसस्कृतशब्द शोभ, यः पापठीति मनुजः स्तवनं यशोभवे । स बीयते विजयहर्पसुख सलीलः, पाव शितु स्मरणतः शुभधर्मशीलः ॥ ५॥1॥ (२) पार्श्वजिनलघुस्तवनम् विश्वेश्वराय भवभीति निवारणाय सताप-पादप निवारण वारणाय । सत्यक्तमाय सजलावुढनीलकाय, तुभ्य नमोऽस्तु सततं जिननायकाय ॥१॥ सम्मोहमारुतसुरेशधराधराय । मुक्त्यगनाप्रणयपुञ्जकृतादराय । दुःकर्मकाष्ठ-भरकाननपावकाय, तुभ्यं नमोऽस्तु सततं जिननायकाय ॥२॥ सज्जन्तु वाछितसुदानसुरमाय, कंदर्पसर्पहरणे गरुडोपमाय ।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy