SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ strotatutet tottattituttitutattattituirt tsister १९६ जैनग्रन्थरत्नाकरे TREtatttttitutekuttttrakuttkatitutitutetnt.tictutatuttituttitutiotatutkukkakar कृतअरिसंहारं, महिमापारं, विगतविकार, जगसारं । परहितसंसारं, गुणविस्तारं, जगनिस्तारं, शिवधारं ॥ ४ ॥ | सकल सुरेश नरेश अरु, किन्नरेश नागेश । तिनिगणवन्दित चरणजुग, बन्दहुं शान्ति जिनेश ॥ ५॥ श्रीशान्तिजिनेश, जगतमहेशं, विगतकलेशं, भद्रेश। भविकमलदिनेशं, मतिमहिशेशं, मदनमहेशं, परमेशं ॥ जनकुमुदनिशेशं, रुचिरादेशं, धर्मधरेशं, चक्रेशं । भवजलपोतेशं महिमनगेशं, निरुपमवेशं, तीर्थेशं ॥ ६॥ करत अमरनरमधुप जसु, वचन सुधारसपान । । | बन्दुहुँ शान्तिजिनेशवर, वदन निशेश समान ॥ ७॥ वररूप अमानं, अरितममानं, निरुपमज्ञानं, गतमानं । गुणनिकरस्थानं, मुक्तिवितानं, लोकनिदान, सघ्यानं भवतारनयानं, कृपानिधान, जगतप्रधान, मतिमान । प्रगटितकल्यानं, वरमहिमान, शिवपददानं, मृगजानं ॥८॥ भवसागर भयभीत बहु, भक्तलोकप्रतिपाल । बन्दहुं शान्ति जिनाधिपति, कुगतिलताकरवाल ॥ ९॥ मंजितमवजालं, जितकलिकालं, कीर्तिविशालं, जनपालं। गतिविजितमरालं, अरिकुलकालं, वचनरसालं, वरमालं ॥ मुनिजलजमृणालं, भवभयशालं, शिवउरमालं, सुकुमालं। भवितरुषतमालं, त्रिभुवनपालं, नयनविशालं, गुणमालं ॥१०॥ म.ttitutk.tattitutit.kuttitutiktatutikrkut.....tkukkutakitatukut.k. kut.ttitukutt.. १जहाज,
SR No.010701
Book TitleBanarasivilas aur Kavi Banarsi ka Jivan Charitra
Original Sutra AuthorN/A
AuthorNathuram Premi
PublisherJain Granth Ratnakar Karyalay
Publication Year
Total Pages373
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy