SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ यम्। संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १५ [ब्राह्मणोचितश्रेष्ठयशः] . - , सुसंवुडा पंचहिं संवरे हिं, इह जीवियं अणवकंखमाणा। . . ' , ' . वोसट्टकाया सुइचत्तदेहा, महाजयं जयइ जन्नसेढें ॥ ४२ ॥ सुसंवृताः पंचभिः संवर, रिह जीवितमनवकांक्षमाणाः। च्युत्सृष्टकायाः शुचित्यक्तदेहाः, महाजयं यजन्ते श्रेष्ठयज्ञम् ॥४२॥ र उत्तराध्ययन अ० १२ [ब्राह्मणोचितस्नानतीर्थम् ] धम्मे हरए बम्भे संति तित्थे, अणाविले अत्तपसन्नलेसे। जहिं सिणाओ विमलो विसुद्धो, ' सुसीइभूओ पजहामि दोसं ॥ ४६ ॥ एयं सिणाणं कुसले हि दिछ, महासिणाणं इसिणं पसत्थं । . जहिं सिणाया विमला विसुद्धा, 'महारिसि उत्तमं ठाणं पत्ते ॥ ४७ ॥ संस्कृतच्छाया . . धर्मो हदो ब्रह्म शान्तितीर्थ, अनाविल आत्मप्रसन्नलेश्ये।. .. -- यस्मिन् सातो विमलो विशुद्धःसुशीतीभूतः प्रजहामि दोषम् ॥१६॥ एतत्स्नानं कुशलैदृष्टं, महास्नानमृषीणां प्रशस्तम् । यस्मिन् साता विमला विशुद्धा, महर्षय उत्तमं स्थान प्राप्ताः ॥४७॥ तथाऽगारिणो-गृहवासिनः सदनं सझ भवनं विष्ण्य वेश्माऽथे मन्दिरम्, गेहं निकेतनागारमिति धनंजयः। आ-गृत कम्मणि
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy