SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २४१ रणम् । तथोज्वलतरो वेषो, धूर्तत्वं प्रतिभावयेत् ॥ ३९ ॥ कैतवं समनुप्राप्य, पापकृन्मुनिराडयम् । वीतरागा न केऽपीह, प्रवदन्तीति योगिनः ॥ ४० ॥ अद्यप्रभृतिमुनिभिहीयतां पदवी मुहुः । मानापमानयोर्बुद्धिस्तुल्यैव परिधार्यताम् ॥ ४१ ॥ सर्वदा भिक्षुवर्यैश्च, समदर्शिमिरेव च । शासनं जिनराजस्य, वर्धनीयं विशेषतः ॥ ४२ ॥ ज्ञातव्यं मुनिमिस्तत्वं, मानवधर्ममाचर ! वीरशासनसेवायां, प्रवृत्ताश्वेतसा यदि ॥ ४३ ॥ पदवीधारणं मिथ्या, प्रवृत्तिस्तत्र निष्फला । नाग्रहस्तत्र कर्तव्य, इति चिचे समाश्रय ॥ ४४ ॥ जगति *बहुलेशस्य, मान्यता च सनातने (धर्मे) । तथैव जैनधर्मेषु, (मुनिवर्येषु) बहाचार्यस्य मान्यता । इति रोगसमृद्धिः स्याद्विपरीतं कथं भवेत् ॥४५॥ खयं वैद्यश्च रोगार्ता, नान्येषां दुःखहो भवेत् । आचा र्याणां बहुत्वस्य, प्रथा हेया मनीषिभिः ॥ ४६ ॥ अखिलजैनसंघस्य ह्येकश्वाचार्य एव च । कर्तव्यः सर्वथा विद्वन् ! न पुनस्सं विलोपयेत् ॥ ४७ ॥ समाज कुष्ठवन्नित्यं, क्लिद्यतीति विभावय । कथनेन च कि तद्वच्छ्रवणेन च किं बहु ॥ ४८॥ समाजोऽद्य प्रयागस्य तीर्थवलियतां मुदा । धारात्रयं मिलित्वैव स्वच्छा स्याद्वादरूपिणी ॥४९॥ गंगेवेयं च ज्ञातव्यं, मुनिभिः सुधिभिः सदा । इत्येवं प्रार्थना शश्वपुष्पेन्दोभिक्षुकस्य च ॥ ५० ॥ ६ समाप्तोऽयं ग्रन्थः। . * बहुला. ईशस्येति पदच्छेदः । वीर. १६
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy