SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता २०५ पूर्वोक्तस्य विपर्ययमाह-. "ये वासरं परित्यज्य, रजन्यामेव भुंजते । ते परित्यज्य माणिक्य, काचमाददते जडाः ।" ननु यदि नियमः सर्वत्र फलवान् ततो यस्य "रात्रावेव मया भोक्तव्यं न दिवसे" इति नियमस्तस्य का गति? रित्याह "वासरे सति ये श्रेयस्काम्यया निशि मुंजते । ते वपन्त्यूषरक्षेत्रे, शालीन् सत्यपि पल्वले ॥" रात्रिभोजनस्य दुर्विपाकफलमाह"उलूककाकमार्जारगृध्रशम्बरशूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात् ॥" वनमालोदाहरणेनायमपि रात्रिभोजनदोषस्य त्यागमहत्तां दर्शयति यथा "श्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया ॥" शास्त्रं निदर्शनं च विना सकलजनानुभवसिद्ध-रात्रिभोजनत्यागफलमाह "करोति विरतिं धन्यो, यः सदा निशि भोजनात् । सोऽर्द्ध पुरुषायुषस्य, स्यादवश्यमुपोषितः ॥" तदेवं रात्रिभोजनस्य भूयांसो दोषास्तत्परिवर्जने तु ये गुणास्तान् वक्तुमसाकमशक्तिरेवेत्याह__ • "रजनीभोजनत्यागे, ये गुणाः परितोऽपि तान् । i न सर्वज्ञाहते कश्चिदपरो. वक्तुमीश्वरः ॥ ७० ॥
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy