SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ११८८ . वीरस्तुतिः। . : अथ कषायप्रत्याख्यानस्य फलमाह-कसायपञ्चक्खाणे णं भंते जीवे किं जणयइ ? कसायपच्चक्खाणे णं वीयरागं भावं जणयइ, वीयरागभावे पडिवन्ने वि य णं जीवे समसुहदुक्खे भवइ ॥ ३६॥ (उ० अ० २९॥) वीतरागताफलमाह-वीयरागयाणं भंते जीवे किं जणयह ! वी० नेहाणुवंधणाणि तण्हाणुबंधणाणि य वोछिदइ, मणुन्ना मणुन्नेसु सद्दफरिसरूवरसगंधेसु चेव विरज्जइ ॥ ४५ ॥ ' कषायविजयस्य पृथक्त्वफलं दर्शयति-कोहविजएणं मंते जीवे किं जणयइ ? को० खंति जणयइ, कोहवेयणिजं कम्म न बंधइ, पुवबद्धं च निजरेड् । खतिए णं भंते जीवे किं जणयइ ? ख० परीसहे जणयइ ॥ माणविजएणं भंते जीवे किं जणयइ ? मा० मद्दवं जणयइ, माणवेयणिज कम्मं न वंधइ, पुबबद्धं च निजरेइ; मद्दवयाएणं भंते जीवे किं जणयइ ? म० अणुस्सियत्त जणयइ, अणुस्सियत्तेणं ( अनुत्सुकत्वेन ) जीवे मिउमद्दवसंपन्ने (मृदुमार्दवसम्पन्नो) अठ्ठ मयठ्ठाणाई निठ्ठावेइ (क्षपयति) ॥ मायाविजएणं भते जीवे कि जयणइ ? मा० अज्जवं जणयइ । मायावेयणिजं कम्मं न बंधइ, पुबबद्धं च निजरेइ । अजवयाएणं मंते जीवे कि जणयइ ? अ० काउज्जुययं, भावुजुययं, भासुज्जुययं अविसंवायणं. जंणयइ, अविसंवायण (यथार्थ) संपन्नयाए णं जीवे धम्मस्स आराहए भवइ ॥ लोहविजएणं मंते जीवे कि जणयइ ? लो० सतोस जणयइ, लोहवेयणिज्जं कम्म न बंधइ, पुबबद्धं च निजरेइ ।। ७० ॥ मुत्तिएणं भंते जीवे किं जणयइ ? मु० अकिचणं जणयइ, अकिचणेय जीवे अत्थलोलाणं पुरिसाणं अपत्थणिज्जो भवइ ॥ ४७॥
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy