SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १८ च उण्णति" "गब्वोऽभिमानोऽहंकारो" इत्यभिधानप्पदीपिका"। मायां छद्मत्वं कपटं, "माया तु संबरीत्यभिधानप्पदीपिका" । लोमं पुद्गलवस्तुसंचयव्यापारं "अभिज्झा वनथो वानं, लोभो रागो इत्यभिधानप्प दीपिका" । वान्त्वा त्यक्त्वा वा एतान् दोषान् कषायानध्यात्मदोषान् परिहायाऽसौ भगवान् महर्षिर्जातस्तथा स्वयं पापमास्रवं, "पापं, च किब्विसं, वेराऽघं दुचरितं, दुक्कतं, अपुझाऽकुसलं, कण्हं, कुलसं, दुरिताऽगु च" । अथवा पापमपराधं “पापापराधेसु" अथवा पापं कर्मपंकं "पापे च कद्दमे । अथवा पापं युद्धं चापि, “पापे युद्धे रवे" अथवा पापं कलिः कलहं "पापे कलि"। वा पापं वैरं ह्यपि "पापे च पटिये वेरं" "इत्यादीन्यभिधानप्पदीपिका"। न करोत्यन्यैन कारय: तीत्येते कषायदोषास्त्वपि हितमिच्छंस्त्याज्या एव, यथाह सिद्धान्ते-, "कोहं माणं च मायं च, लोहं च पाववढणं, वमे चत्वारि दोसे उ, इच्छंतो हिअमप्पणो" ॥ ३७ ॥ इमे चत्वारः कषायाश्चतुरो दोषान् समुत्पादयन्ति, यथा- "कोहो पीइं पणासेइ, माणो विणयनासणो, माया मित्ताणि नासेइ, लोहो सबविणासणो" ॥ ३८ ॥ , एतानात्मदोषानेतैः प्रयत्नैरपनयेत् ॥ "उवसमेण हणे कोहं, माणं महवया जिणे, मायमज्जवभावेण, लोहं संतोसओ जिणे" ॥ ३९॥ . नो चेत्संसारे परिभ्रमणं, यथा"कोहोअ माणो अ अणिग्गहीआ, माया अ लोहो अ पवमाणा। चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स" ॥४०॥ (द० अ०८)
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy