SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १२९ ॥ स्त्रियाऽपि परपुरुषो भुजग इव त्याज्यः॥ "ऐश्वर्ये राजराजोऽपि रूपे मीनध्वजोऽपि यः। . सीतया रावण इव, त्याज्यो ना- नरः परः ॥" पुनश्च-"प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥" यतः-"चिरायुषः सुसंस्थाना, दृढसंहनना नराः। तेजखिनो महावीर्य्या, भवेयुर्ब्रह्मचर्य्यतः ॥" एतैर्ज्ञायते ब्रह्मचर्यमाहात्म्यम् ॥ तथैव सर्वलोकोत्तमरूपसम्पदा सर्वातिशायिन्या क्षायकज्ञानदर्शनशीलातपुत्रो ज्ञातनन्दनोऽन्तिमजिनः श्रमणः प्रधानः॥ यतो भगवतो महावीरस्य बहूनि नामानि सन्ति । यथा___“समणे भगवं महावीरे नाते, नातपुत्ते, नातकुलनिवत्ते, विदेहदिन्ने, विदेहजच्चे, समणे भगवं महावीरे, कासवगोत्ते, अम्मा. पियुसतिए वड्डमाणे, सह सम्मुदिए समणे, भीमभयमेरवं ओरालं अचेलयं परिसहं सहइत्तिक? देवेहिं से नाम कयं समणे भगवं महावीरे ॥ श्रीआचारागसूत्रम्-११, १५, १६-१७ "एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्वरणाणदेसणधरे अरहा णायपुत्ते भगवं, वेसालिए वियाहिए"। (श्री सूयगडांगसूत्रम् १-२)..' , भगवतो महावीरस्य ज्ञातवंशो यथाऽऽह सिद्धान्ते । -- "छबिहा कुलारिया मणुस्सा प० तं० उग्गा, मोगा, राइण्णा, इक्खागा, णाता, कोरबा" || , - (श्री. ठाणांग सूत्रम् ४९७) वीर. ९
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy