SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२. वीरस्तुतिः ।'' इदानीमामुष्मिकमैहिकं चाब्रह्मफलमुपदय गृहस्थोचित पुनरपि ब्रह्मचर्यव्रतमाह; . . , , , , , "षण्ढ़त्वमिन्द्रियच्छेदं, वीक्ष्याऽब्रह्मफलं सुधीः ।। भवेत्स्वदारसन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥, "रम्यमापातमात्रे यत्परिणामेऽतिदारुणम् । किंम्पाकफलसंकाशं, तत्कः सेवेत मैथुनम् ॥", .. "यद्यपि निषेव्यमाणा, मनसः परितुष्टिकारका विषयाः। किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ॥", "कम्पः खेदः श्रमो, मूर्छा, प्रमिानिर्बलक्षयः ।, राजयक्ष्मादिरोगाश्च, भवेयुमैथुनोत्थिताः ॥१ , “योनियन्त्रसमुत्पन्नाः, सुसूक्ष्मा जन्तुराशयः। पीड्यमाना विपद्यन्ते, यत्र तन्मैथुनं त्यजेत् ।।" १. योनौ जन्तुसद्भावं वात्स्यायनः कामशास्त्रकारोऽप्याह । वात्स्यायनश्लोको यथा- , .. "रक्तजाः कृमयः सूक्ष्मा, मृदुमध्याधिशक्तयः ।, जन्मवर्त्मसु कण्डूति, जनयन्ति तथाविधाम् ॥" , कामज्वरचिकित्सार्थमौषधमिव मैथुनसेवनमिति यो मन्येत तं प्रत्याह-, , , , . "स्त्रीसम्मोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति ।।" . इतर अप्याहु:"न जातु कामः कामानामुपभोगेन शाम्यति । . ) हविषा कृष्णवर्मेव, भूय एवामिवर्धते ॥" , .
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy