SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १२२ . वीरस्ततिः। .. - ' ', "अइअम्मि य कालम्मि, प्पचुप्पण्णमणागए। जत्थ संका भवे तं तु, एवमेति णो वए।" . "अतीते च काले, प्रत्युत्पन्नमनागते, ॥ . . . . यत्र शंका भवेत्तत्तु, 'एवमेतत्' इति नो वदेत् ॥" (अइअम्मि य कालम्मि, प्पचुप्पन्नमणागए । ' निस्संकिअं भवे जं तु, एवमेकं तु निदिसे।। . , "अतीते च काले, प्रत्युत्पन्नमनागते ॥ निश्शंकितं भवेद्यत्तु, 'एवमेतत् तु निर्दिशेत् ॥", पुनरप्यहिकान् दोषानाह"असत्यवचनाद्वैरविषादाप्रत्ययादयः। प्रादुःषन्ति न के दोषाः, कुपथ्यायाधयो यथा ।" "निगोदेष्वपि तिर्यक्षु, तथा नरकवासिषु ।। उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥" "अल्पादपि मृषावादाद्रौरवादिषु संभवः । अन्यथा वदंतां जैनी, वाचं त्वहह का गतिः ॥" "ज्ञानचारित्रयोर्मूलं, सत्यमेव वदन्ति ये। धात्री पवित्री क्रियते, तेषां चरणरेणुभिः ॥" "अलीकं ये न भाषन्ते, सत्यव्रतमहाधनाः। 'नापराद्धूमलं तेभ्यो, भूतप्रेतोरगादयः ॥", .. "शिखी मुण्डी जटी नमश्चीवरी यस्तपस्यति । । सोऽपि मिथ्या यदि जूते, निन्द्यः स्यादन्त्यजादपि ॥" "एकत्रासत्यजं पापं, पापं निश्शेषमन्यतः । । द्वयोस्तुलाविधृतयोराधमेवातिरिच्यते ॥",
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy