SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ७९ सुमेरु की भाति विशाल और महान् हैं, तथा तीनों लोकके भव्यप्राणियोंके मन-वचन-काय योगमे समाविष्ट-ओत-प्रोत हैं ॥ १० ॥ गुजराती अनुवाद-ते मेरु पर्वत उंचाइमा एक लाख योजननो छ, तेना एक भूमिमय, बीजो सुवर्ण मय अने त्रीजो वैडूर्य रत्न मय एवा त्रण कांड (भाग) छे; तथा ते मेरु पर्वतनी टोच ऊपर पंडग वन ध्वजानी माफक शोभी रथु छ । वे मेरु पर्वत नवाणुं हजार योजन ऊंचो भने एक हजार योजन नीचे जमीनमा छ। तेना त्रणे भाग पूणे लोकमां अवकाश प्राप्त छ। तेवीज रीते. प्रभुना वतावेला ज्ञान-दर्शन-चरित्र रूपी त्रणे रत्न सुमेरुनी पेठे विशाल छे, अने त्रणे लोकना भव्योना मन-वचन-काय मां सम्पूर्ण रीतिथी समाविष्ट छ ॥१०॥ पुढे णभे चिठ्ठइ भूमिवठ्ठिए, जं सूरिया अणुपरिवयंति । से हेमवन्ने बहुनंदणे य, जंसि रइं वेदयती महिंदा ॥ ११॥ संस्कृतच्छाया स्पृष्टो नभसि तिष्ठति भूम्यवस्थितः, यं सूर्याः अनुपरिवर्तयन्ति । स हेमवर्णों वहुनन्दनश्च, यस्मिन् रतिं वेदयन्ति महेन्द्राः ॥ ११ ॥ सं० टीका-स्पृष्टः संलग्नो नभस्याकाशेऽथवा नभो व्याप्य तिष्ठति स मेरुः, "स्पृष्टिः पृक्तावित्यमरः” । तथैव भूमि पृथिवीं चावगाय स्थितः । ऊर्ध्वाधस्तिर्यक् सस्पर्शीति भावः । यथा च यं मेहें सूर्यादयो ज्योतिष्का अंगारकादिग्रहा अप्यनुवर्तयन्ति यस्य पार्श्वतः परिम्रमन्तीत्यर्थः । हेमवर्णों वा कनकाभो निष्टप्तकाञ्चनसदृशस्तथा बहूनि चत्वारि नन्दनवनानि यस्य स बहुनन्दनवनः । भूमौ तु भद्रशालवनं ततः पञ्चयोजनशतान्यारुह्यातिकम्योल्लंघ्य मेखलायां शैल
SR No.010691
Book TitleVeerstuti
Original Sutra AuthorN/A
AuthorKshemchandra Shravak
PublisherMahavir Jain Sangh
Publication Year1939
Total Pages445
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy