SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ द्वितीयविशिका श्रेयसार्पणकल्पितकल्पककल्पपादपातिगगरिमप्रभाव प्रभुः । अतस्तनिर्णयाय असदाग्रहविलुप्तविवेकलोचनयुगलतया विपरीतपदार्थश्रद्धानसूदितामलसम्यक्त्वरत्नानां मिथ्यादृशामसदुपदेगवितरणानेकमुग्धप्राणिप्रमोहनजाललुब्धानेकभव्यभव्यजीवाना च शिक्षायै याकिनीमहत्तरावदनमलयनि.सृतासाधारणचाकचिक्यचमत्कृतिमद्वचनावगमावाप्तानादिकालीनरूढघनमिथ्यात्वग्रन्थि भेदविकचितविवे कविलोचना. परस्पराविरुद्धवस्तुप्रकल्पनापादितासमविद्वज्जनमन - सन्तोषपोषकसदालोकचतुर्दशशतग्रन्थ ग्रथनावाप्तपरस्परविरुद्धपदा. थापादनपटुवहुलतमदु खप्रकरस्वरूपदर्शनापादितस्वरूपवोधकबुधजनान्त.करणपरितापनपटिष्ठसृष्टिप्रलयावस्थावचित्र्यविचित्रलोकचतुर्दगलोकविधानकल्पनाकल्पितब्रह्माद्यभिधानाभिधेयपरमेशितृशतगुणमहिमानस्तत्रभवन्तः श्रीहरिभद्रपूज्यपादा लोकस्य यथास्थितं स्वरूप दिदर्शयिपवो द्वितीयविशिकाया सिद्ध लोकस्वरूप तावदाहुस्तद्विषयिणी विप्रतिपत्ति निराकृत्य तस्य प्रमाणसिद्धतां चाख्यायन्त आद्यगाथया 'पंचत्थिकायमइओ अणादिमं वट्टए इमो लोगो। न परमपुरिसाइको पमाणमित्थ च वयणं तु ॥१॥ मडगलाभिधेयादिनिर्देगस्तु नात्र विहितो, ग्रन्थकदेशत्वादस्या.। अथ लोक इति क. शब्दार्थः ? कतिविधञ्चासाविति चेदुच्यते-लोक्यते-आलोक्यते यथार्थवेदिभिरप्रतिहताशेपपदार्थाववोधवन्धुरकेवलवेदसा य. स लोक.। आलोक्यते च केवलविदा सर्वमेव रूप्यरूपिद्रव्यपर्यायादि सर्वद्रव्यपर्यायेषु केवलस्य तिवचनात् । अप्टविवरचासौ। यत आहुश्चरमश्रुतकेवलिपादन आवश्यकनियुक्तौ
SR No.010690
Book TitleLoka Vinshika
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherManikyasagar Suri
Publication Year1965
Total Pages259
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy