SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 58 Pratyéka Vanaspati Käyika Jivas अथ प्रत्येक वनस्पतिलक्षणं शरीरे क केषु स्थानेषु तज्जीवाः तत्मकटयन्नाह - s एग सरीरे एगो जीवो जेसिं तु ते य पत्तेया । फलफुल्लछल्लिकट्ठा, मूला पचाणि बीयाणि ।। १३ ।। 13. Ega sariré égc jivo jésim tu té ya Pattéya | Phala-phulla challi kattha mūlā pattāni biyāni 13. [ एकस्मिन शरीरे एको जीवो येषां तु ते च प्रत्येकाः । फलपुर पे छल्लिकाष्टानि मूलकपत्राणि बीजानि ॥ १३ ॥ 13. Ekasmin sariré eko jivo yesām tu te ca Pratyekah | Phala-puspa-challi kestāni mūlaka-patrāni bijani 13. Trans. 13. Those which possess one jiva in one body (in the form) of fruit flower, bark wood, root, leaves, (or) seeds, are known as the Pratyeka or Individual type) of Jivas. 13. व्याख्या - एकस्मिन् शरीरे, विभक्तिलोपे, एको जीवो यासां वनस्पतीनां, प्राकृतत्वात्पुंस्त्वं ता प्रत्येक वनस्पतयः इति सामान्यलक्षणं । विशेश लक्षणं व्यनक्ति । चः समुच्चये । तुरेवार्थे । यासां सप्तसु स्थानेषु पृथक् पृथक् जीवा भवन्ति तानीमानि स्थानानि विभक्ति व्यत्ययात्सप्तम्योः स्थाने प्रथमा, तत्र फलेषु पुष्पेषु त्वचि काष्टे मूले पत्रेषु बीजेषु सर्वत्र जीवसद्भावादयं क्रमः फलबीजयौः पश्चानामन्तर्गतत्वे ने -युपदर्शितः यदुप्तत्तिस्तयोरनुयायिनी । तथा सप्ते स्थानेषु एक जीवत्वमित्यर्थः । इह सूत्रकृता प्रत्येक वनस्पतीनां Characteristics of Pratyéka Vanaspati Kaya Jiva. The following verses of Pannavana Sutra describe the nature of characteristics of Pratyéka Vanaspati Kaya, Jivas. जस्स मूलस्स भग्गस्स हीरो भंगो पदीसए । परितजीवे उसे मूळे जे याने तहावा ॥ २० ॥ जस्स कंदस्स भग्गरस हीरो मंगो पदीसए । परिसजीवे उसे कंदे जे याने तहाविहा ।। २१ ।। .
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy