SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ 135 ca (and), suggests the same measure also, for the Sammarcchima aquatics. The embryo-born birds hsve the prithaktva ( severalty 9 of dhanuses. The use of the term prithaktva ( severalty ) has already been explained ( prithaktva=2-9 times the measure e-g yojana prithaktva=2 to 9 yojanas. ] In the same way, the arm-moving creatures have bodies possessing Cavythta-prithaktva or measuring 2 to 9 Koshas, Height of Sammůrcchima Tiryanca Pancendriya Jivās अथ गर्भजतिरश्वां चतुष्पदवर्जानां विशेष उक्तः अथान्येषां संभूछिमतिरश्चां संमूर्छिमचतुष्पदानां च देहमानविशेषः विवेक्षुराह खयरा धणुहपुहुत्तं, भुयगा उरगाय जोयणपुहुत्तं । गाउयपुहुत्तमित्ता समुच्छिमा चउप्पवा भणिया ।। ३१ ।। 31 Khayarā dhaņuh-puhuttam bhuyagā uragā ya joyaņa-puhuttain | Gāuya puhutta mittā samucchimā cauppayā bhaniyā 31. [खचराणां धनुः पृथक्लं भुजगानामुरगानांच योजनपृथक्त्वम् । गव्यूतपृथक्त्वमात्राः समूच्छिमाश्चतुष्पदा भणिताः ॥ ३१॥ Khacaraṇām dhanuiḥ "prithaktvam bhujagānam-uragānām ca yojanaprithaktvam | Gavyůta prithaktva-mātrā sammūrcchimā scatuspadā bhanitaḥ 31 ] Trans. 31. The birds are 2 to 9 dhanuses in length; the creeping and arm-moving, are 2 to 9 yojanas long, and the Sammircchima quadrupeds are declared to be 2 to 9 koshas in magnitude. 31 व्याख्या -३१-खचराः पक्षिणो गृध्रादयो धनुः पृथक्त्वं शरीरेण भवन्ति। उरगा भुजगाश्च संमर्छिमा योजनपृथक्त्वं देहप्रमाणेन भवन्ति । संमूर्छिमचतुष्पदा अपिगव्यूतपृथक्त्वमात्रं । मात्राशब्दोऽत्र प्रमाणवाची । तत्ममाणशरीरा इत्यर्थः । क्यापि भुजपरिसर्पाणां धनुः पृथक्त्वमप्युक्तं । तथाहि-समुच्छिम चउपयभुयगुरुरा (ग) गाऊअधणुजोयणपुहुत्तमिति वचनात् ॥ इति गाथाक्षरायः ॥ ३१ ॥ ____ समर्छिमचतुष्पदभुजपरिसर्पोर परिसर्पाणां गव्यूत. धनुयेजिनपृथकचम् ।
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy