SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये __ मिथ्यादृष्टिः-- (क) एहहमेत्तए विसए अळं भट्टिणो अहिणिवेसेण । वअणमत्तेणेव्व भट्टिणो दासब सव्वो अण्णों करिस्सदि । सा खु मए मिच्छा धम्मो, सोक्खविग्घअराइं मिच्छा सत्थप्पळविदाइं त्ति भणअन्तीए झत्ति विवेअमग्गं जेव्व परिहळिस्सदि, किं उण उवणिसदम् । अविअ-- विसआणन्दविमुक्के मोक्खे दोसाण दंसअन्तीए । उवणिसआ हि विरत्ता झत्ति करिज्जइ मए सद्ध। ॥ ३८॥ महाराजः- यद्येवं सुष्टु प्रियं मे सम्पादितं प्रियया । (पुनरालिङ्गय चुम्बति ।) (क) एतावन्मात्रे विषये अलं भर्तुरभिनिवेशेन । वचनमात्रेणैव भर्तुर्दास इव सर्व आज्ञां करिष्यति । सा खलु मया मिथ्या धर्मः, सौख्यविघ्नकराणि मिथ्या शास्त्रप्रलपितानीति भणन्त्या झटिति विवेकमार्गमेव परिहरिष्यति । किं पुनरुपनिषदम् । अपिच ... विषयानन्दविमुक्ते मोक्षे दोषान् दर्शयन्त्या । उपनिषदा हि विरक्ता झटिति क्रियते मया श्रद्धा ॥ -------------------------- मिथ्यादृष्टिः । एतावन्मात्रे विषये अलं भर्तुरभिनिवेशेन । वचनमात्रेणैव भर्तुर्दीस इव सर्व आज्ञां करिष्यति । सा खलु मया मिथ्या धर्मः, सौख्यविघ्नकराणि मिथ्या शास्त्रप्रलपितानि इति भणन्त्या झटिति विवेकमार्गमेव परिहरिष्यति, किं पुनरुपनिषदम् । अपिच - विषयानन्दविमुक्ते मोक्षे दोषान् दर्शयन्या । उपनिषदा हि विरक्ता झटिति क्रियते मया श्रद्धा ॥ ३८ ॥ ४. १. 'जइ एव्वं अळं एत्थ वि', २. 'ए भत्तुणो अ', ३. 'क', 'इ।' ख. पाठः, ५. 'त्रवि', ६. 'राज्ञां दास इव सर्वः क' ख. घ. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy