SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७८ प्रबोधचन्द्रोदये सव्याख्ये वृत्तीरन्तस्तिरयति तवाश्लेषजन्मा स कोऽपि प्रौढप्रेमा नव इव पुनर्मान्मथो मे विकारः ॥ ३५ ॥ मिथ्यादृष्टि:- (क) महाराअ ! अहं वि संपदं णवजोव्क्षणा संवृत्ता । ण खु भावाणुबन्धो पम्मो काळेणवि विहइ | आणवेदु भट्टा किंणिमित्तं भट्टिणा सुमरिदा । --- (क) महाराज ! अहमपि साम्प्रतं नवयौवना संवृत्ता । न खलु भावानुबन्धः प्रेमा कालेनापि विघटते । आज्ञापयतु भर्ता किन्निमित्तं भर्त्रा स्मृतास्मि । रुपप्लव उपरागो यस्य स तथा । प्राणवल्लभव्यतिरिक्तविषयन्तरोपराममन्तरेण सान्द्रानन्द इत्यर्थः । चिरविरहपरिखेदपरिम्लाय मानमानसानौं खलु यूनीं प्राणवल्लभासमागम सञ्जातसम्भ्रमाणां सकलान्यपीन्द्रियाणि सहसैव सम्भूय सोत्कण्ठं प्राणनाथासैरसतरमृर्दुलमधुरमञ्जुलरामणीयकललितलावण्यविशदमदनमदखेलगतिशालिषु तरलतरविवशपरिम्लानमैनोहराङ्गप्रत्यङ्गेषु युगपदेव निर्लायितानि । अतो न तद्व्यतिरिक्तविषयविषक्ततेति भावः । अत एवान्तःकरणवृ ( तयः १ ती ) स्तिरयन्त्यत्रैव वर्तन्त इत्यर्थः । पुनःशब्दोऽत्र इदानीमर्थः । स एवेदानीमागत इत्यर्थः । IS I स्वानुभवैकसमधिगम्य इत्यर्थः । तथाप्येतदेवमिति वक्तव्यमिति चेदाग्रहस्तत्राह – तवाश्लेषजन्मेति । प्रकर्षेणोढः प्राणनाथायामेव प्रेमा प्रीतिः । उक्तं च 1 99 www.com " पुंसः पूर्वापरीभूता सुखित्वेन व्यवस्थितिः । बुद्धेरुन्मीलनी गाढं प्रीतित्वेन निगद्यते ॥" सा यस्यै स तथोक्तः । इवशब्द एवार्थे । अभिनव एव संवृत्त इत्यर्थः ॥ ३६ ॥ मिथ्यादृष्टिः । महाराज ! अहमपि साम्प्रतं नवयौवना संवृत्ता । १. 'भाति' क. घ. पाठः. २. ४. 'नां खलु प्रा' ख. घ. पाठ:. ५. पाठ:. ७. 'यमानम' ख. प. पाठः. ८. 'पाय', 'र्थे ।' ख. घ. पाठः. ११. 'प्येव' क. ग. पाठः. 'योप' ख. पाठः. 'धररसमृ' घ. ३. 'नां यू' घ. पाठः . पाठ.. ६. 'दुम' ख. १०. ९. 'न्यत्रै, स्व.पा.:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy