________________
द्वितीयोऽङ्कः । ळन्तचळणनेउरझंकारमुहराए गदीए महाराअं संभावअन्ती संकिदहिअअं करिस्सदि पिअसहित्ति तक्केमि ।
-
मिथ्यादृष्टिः — (क) किं एत्थ संकिदव्वं । णं अह्माणं महाराअणिउत्ताणं जेव्व एसो अविणओ। अविअ दंसणमत्तप्पसादिअपुरुसाणं जुवईणं केरिसं भअम् ।
(विलोक्य) अये सम्प्राप्तैव प्रिया मे मिथ्या
महामोहः दृष्टिः । यैषा -
श्रोणीभारभरालसा दरगलन्माल्यापवृत्तिच्छलालोलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः ।
कारमुखरया गत्या महाराजं सम्भावयन्ती शङ्कितहृदयं करिष्यति प्रियसखीति तर्कयामि 1
(क) किमत्र शङ्कितव्यम् । नन्वस्माकं महाराजनियुक्तानामेवैषोविनयः । अपिच दर्शनमात्र प्रसादितपुरुषाणां युवतीनां कीदृशं भयम् । लस्खलच्चरणनूपुरझङ्कारमुखरया गत्या महाराजं सम्भावयन्ती शङ्कितहृदयं करिष्यति प्रियसखीति तर्कयामि ।
मिथ्यादृष्टिः । किमत्र शङ्कितव्यम् । नन्वस्माकं महाराजनियुक्ता - नामेवैषोऽविनयः । अपिच दर्शनमात्रप्रसादितपुरुषाणां युवतीनां कीदृशं भयम् ।
एवं तावद् विभ्रमावतीमिध्यादृष्टिव्यपदेशेन स्त्रीणां पुरुषचित्तप्रलोभकत्वं पुरुषाणां च योषिद्वीक्षणेन तूलायमानत्वमित्येवमदारीं । सम्प्रत्यारादागतां मिथ्यादृष्टिमालक्ष्याह – विलोक्येति । तत्र मोहो नामानित्याशुचिदुःखानात्मसु नित्यशुचि सुखात्मत्वाभिमानः । मिध्यादृष्टिर्नाम मोहसंस्कारसखाता अरमणीयेषु विषयेषु रमणीयत बुद्धिः ।
तामेव विशिनष्टि - - श्रोणीति । पृथुतरंनितम्बबिम्ब गुरुमरपरि
१.
'ष्टिर्विलासिनी । यै' ख. पाट:. ४. त्वादि', ५. 'मनि' ख. घ. पाठः.
L2
७५
२.
६. 'स्तरभ' ख. ग. घ. पाठ;.
'कुतो भ' घ. पाट: ३. 'तदद',