SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये 9 २ लोहस्स तिहा परमपि अत्ति सुणीअदि । तासं कधं पिअ ३ जणं णिच्चं रमअन्ती इस्सं ण जणेसि ! ७४ मिथ्यादृष्टिः -- (क) इस्सति किं भणीअदि । ताओ विमए विणा मुहुतंविण तुस्सन्ति । विभ्रमावती -- (ख) अदो जेव्व भणामि तुह सरिसी सुहआ इह पुहिवीए णत्थि त्ति । जाए सोहग्गवेरग्गविज्जरिअहिअआओ सवत्तीओ वि सम्पसादं पडिच्छन्ति । सहि ! अण्णं वि भणामि । एवं णिद्दाउळहिअआ विसंठुळक्ख प्रियेति श्रूयते ! तासां कथं प्रियजनं नित्यं रमयन्ती ईर्ष्या न जनयसि । (क) ईप्येति किं भण्यते । ता अपि मया विना मुहूर्तमपि न तुष्यन्ति । (ख) अत एव भणामि, तव सदृशी सुभगा इह पृथिव्यां नास्तीति । यस्याः सौभाग्यवैराग्यविज्वरितहृदयाः सपत्न्योऽपि संप्रसादं प्रतीच्छन्ति । साख ! अन्यदपि भणामि । एवं निद्राकुलहृदया विसंस्थुलस्खलच्चरणनूपुरझ परमप्रियेति श्रूयते । तासां कथं प्रियजनं नित्यं रमयन्ती ईर्ष्या न जनयसि । मिथ्यादृष्टिः । ईष्र्येति किं भण्यते । ता अपि मया विना मुहूर्त - मपि न तुष्यन्ति । विभ्रमादती । अत एव भणामि तव सदृशी सुभगा इह पृथिव्यां नास्तीति । यस्याः सौभाग्यवैराग्यविज्वरितहृदयाः सपत्न्योऽपि सम्प्रसादं प्रतीच्छन्ति । सखि ! अन्यदपि भणामि । एवं निद्राकुलहृदया विसंस्थु १. 'ता', २. 'ण पि', ३. 'स्सं कहं ण' ख. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy