SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये विभ्रमावती - (क) सहि !, तुह दंसणे अप्पाणं पि महाराओ ण चैदहस्सदि । तदो कह उवाळम्भिस्सदि । मिथ्याष्टिः- (ख) कीस मं अळीअसोहग्गं संभाविअ विडम्बसि। . विभ्रमावती-(ग) सहि ! संपदं जेव्व पेक्खिस्सं अळिअत्तणं सोहग्गस्स । अण्णं च पुणन्तणिहाउळं विअ पिअसहीए कोअणं पेक्खामि । ता कि खु पिअसहीए विणिद्ददाए काळणम् । (क) सखि! त्वदर्शने आत्मानमपि महाराजो न चेतयिष्यति । ततः कथमुपालम्भिष्यति। (ख) कस्मान्मामलीकसौभाग्यां सम्भाव्य विडम्बयसि । (ग) सखि ! साम्प्रतमेव प्रेक्षिष्ये अलीकत्वं सौभाग्यस्य । अन्यच घूर्णमाननिद्राकुलामिव प्रियसख्या लोचनं प्रेक्षे। तत् किं खलु प्रियसख्या विनिद्रतायाः कारणम् । विभ्रमावती । सखि! त्वदर्शने आत्मानमपि महाराजो न चेतयिष्यति । ततः कथमुपालम्भिष्यति । मिथ्याष्टिः। कस्मान्मामलीकसौभाग्यां सम्भाव्य विडम्बयसि । परिहससीत्यर्थः। विभ्रमावती । सखि! साम्प्रतमेव प्रेक्षिष्ये अलीकत्वं सौभाग्यस्य । अन्यच्च घूर्णमाननिद्राकुलमिव प्रियसख्या लोचनं प्रेक्षे । तत् किं खल प्रियसख्या विनिद्रतायाः कारणम् ।। १. 'णमत्तेण अ', २.. 'वेदहस्सिदि ।' ग. पाठः. ३. 'एव्व', ४. म्मतविणिरदाउ', ५, ' िणु खु' ख. पाठः, ६. 'कुत उपा' स. प. पाठ::
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy