SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । ६९ तृष्णे ! देवि ! यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत् तद् भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥३१॥ तृष्णा -- (क) अज्जउत्त ! सअं जेव्व दाव अहं एदस्सि अत्थे णिच्चं अहिजुत्ता । सम्पदं अज्जउत्तस्स अण्णाऐ बह्मण्ड - कोडीहिं पि ण मे उअरं पूरइस्सदि । क्रोधः - हिंसे ! इतस्तावत् । ( प्रीवर) हिंसा (ख) एस | आणवेदु अज्जउत्तो । (क) आर्यपुत्र ! स्वयमेव तावदहमेतस्मिन्नर्थे नित्यमभियुक्ता । साम्प्रतमार्यपुत्रस्याज्ञया ब्रह्माण्डकोटिभिरपि न मे उदरं पूरयिष्यते । (ख) एषास्मि । आज्ञापयत्वार्यपुत्रः । "विरोधेऽपि स्फुटे मां कालेनैतद् भवेदिति । अनुपेक्षाक्षमत्वं यत् पुंसामाशां वदन्ति ताम् ॥” इति । सैवाशा दीर्घसूत्रवत् सूत्रं बन्धनहेतुत्वात् । तेनेत्यर्थः । यदि प्रसीदसीति । न कदाचिदपि सञ्जातालंप्रत्यया चेत् । अङ्गानि तुङ्गा - नीति । प्रतिविषयं तरुणतर तृष्णाविशेषावयवोचितानि निर्वर्तयसि चेत् तर्हि सिद्धं नः समीहितमित्यर्थः ॥ ३१ ॥ तृष्णा । आर्यपुत्र ! स्वयमेव तावदेहमेतस्मिन्नर्थे नित्यममियुक्ता । साम्प्रतमार्यपुत्रस्याज्ञया ब्रह्माण्डकोटिभिरपि न मे उदरं पूरयिष्यते । “अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् !” इति न्यायादस्मदभिप्राय एवार्यपुत्रैस्य व्यवसायोऽप्यतोऽनुकूलैवाहमित्यर्थः । पाठ:. ततोऽखिलप्राणिनां प्राणप्रतिइतिलक्षणा हिंसा । एषास्मि । आज्ञा पयत्वार्यपुत्रः । 4. 'भू ॥" सै' ख. पाठः. ४. 'ति' ग. घ. पाठः १. 'त् तर्हि' क. पाठः • ३. 'देत' ख. प. ५. 'त्र व्य' घ. पाठः. ६. 'ह' ल. घ. पाठ
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy