SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रबोधचन्द्रोदये सव्याख्ये विपाकदारुणो सज्ञां रिपुरल्पोऽप्यरुन्तुदः । उद्वेजयति सूक्ष्मोऽपि चरणं कण्टकाङ्करः ॥ २६ ॥ (नेपथ्याभिमुखमवलोक्य) कोऽत्र भोः!। (प्रविश्य दौवारिकः ।) दौवारिकः - जयतु जयतु । आज्ञापयतु देवः । महामोहः-भो! असत्सङ्ग!। आदिश्यन्तां कामक्रोध. लोभमदमात्सर्यादयो यथा योगिनी विष्णुभक्तिर्भवतिरेवावहितैबिहन्तव्येति । दोवारिकः-यदाज्ञापयति देवः । (इति निष्क्रान्तः ।। (ततः प्रविशति पत्रहस्तः पुरुषः ।) . ... पुरुषः-(क) अहके उकळदेसादो आअवोमि । तत्थ सा. अळतीळसण्णिबेमे पुलिसोसमसग्गिदं देवदाअषणम् । तस्सि (क) अहमुत्कलदेशादागतोऽस्मि । तत्र सागरतीरसन्निवेशे पुरुषोतमइति न्यायात् दृढतरपृष्ठालः शङ्कितब्य एव रिपुरित्याह-तथापीति । अरुंर्नाम क्षतं तत् तुदतीत्यरुन्तुदो मर्मस्टगिति यावत् ॥ २६ ॥ अधुना सर्वस्वैतस्य दुर्व्यसनस्य मूलं विष्णुभक्तिरिति मन्वानस्तदनुये बतनीयमिति निश्वित्याह-कोऽत्रेति । एवं तावन्महामोहसमाज्ञया विशिष्ठदेशक्षेत्राममादिषु विष्णुभक्तिप्रतिचिकीर्षया लोभादयो व्यवस्थिता इत्यभ्यवायि । अधुना तत्तान्तो निवेयते-तत इति । पत्रहस्तो वार्ताहरः ।। .. अहमुत्कलदेसादागतोऽस्मि । तब सागरतीरसतिदेशे पुरुषोत्तम १. ते तु' प. पाठा. १. गरी परमागेहि-म' : पाठः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy