SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽयः । २०१ राजा-(सहर्षम् । न खलु भवतीमतिकामतो भगवान् विश्वसाक्षी क्षमते। पुरुषः-ततस्ततः। उपनिषत् -तत्र च वत्सया गीतया मां तत्रागतामवलोक्य ससंभ्रमं मातर्मातरिति परिरभ्योपनिवेशितास्मि । विदितवृत्तान्तया तया चोक्तम्-अम्ब! नात्र खेदयितव्यं मनः। ये खलु त्वामप्रमाणीकृत्य यथेष्टमसुरसत्त्वाः प्रचरिष्यन्ति, तेषामीश्वर एव शास्ता। उक्तं च तेन भगवता तानधिकृत्य "तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजसमशुभानासुरीष्वेव योनिषु ॥" इति । पुरुषः - (सकातुकम् ) देवि! त्वत्प्रसादाज्ज्ञातुमिच्छामि कोऽयमीश्वरो नामेति । निजरूपैः पुरुषैः प्रमाणानुग्राहकैः निशिततरतर्ककुलिशैः निर्दयं ताड्यमाना• स्तास्तर्कविद्या संसभ्रममितस्ततोः गता इत्यर्थः ।। ये खलु त्वामप्रमाणीकृत्येति । मातृकल्पां श्रुतिं त्वामप्रमाणीकृत्य त्वदुक्तमर्थमवधीर्यासुरसत्त्वाः असुषु रमन्ते इत्यसुराः इन्द्रियारामाः, तेषामश्विर एव नियन्तेत्यर्थः ॥ एवं तावद् विष्णुभक्तिप्रसादात् प्रत्यक्षवणः पुरुषो “यस्माद्विश्वम्" इत्यादिनाभिहितेश्वरस्वरूपजिज्ञासयोपपन्न इत्याह -देवि! त्वत्प्रसा. दादित्यादिना। १. 'कल्पाः भ' ब. ग. पाठः. २. 'रस्य स्व' ख. घ. पाठ:. BB
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy