SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ २०० प्रबोषचन्द्रोदये सन्याल्ये पुरुषः-साधु साधु प्रीणयति मानसं ममायं प्रज्ञावतो विमर्शः । (उपनिषदं प्रति) ततस्ततः । उपनिषत्-ततस्ताभिः सर्वाभिरेव कुडाभिरुक्तम् - अहो विश्वविलयेन मुक्तिमेषा वदन्ती नास्तिकपथं प्रस्थिता निगृह्यतामिति । ततः ससंरम्भं मां निग्रहीतुंप्रधाविताःसर्वाः। पुरुषः- (सत्रासम् ) ततस्ततः। उपनिषत्-ततोऽहं सत्वरतरं परिक्रम्य दण्डकारण्य प्रविष्टा । ततो मन्दरशैलोपकल्पितस्य मधु दनायतनस्य नातिदूरे बाह्वोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां ___ चूडारत्नग्रहनिकृतिभिर्दूषितः केशपाशः । छिन्ना मुक्तावलिरपहतं त्रस्तमङ्गाद् दुकूलं भीता गीताश्रममथ गलन्नूपुराहं प्रविष्टा ॥ २४ ॥ पुरुषः- ततस्ततः। उपनिषत् - ततो देवतायतनान्निर्गत्य दण्डपाणिभिः पुरुषैरतिनिर्दयं ताड्यमानास्ता दिगन्तमतिक्रान्ताः सर्वाः । प्रज्ञावतः विवेकिन इत्यर्थः ॥ मधुसूदनायतनस्य नातिदूरे गीताश्रमं प्रविष्टाहमित्यन्वयः । तदानीं परित्रस्ताया मे शिथिलान्यङ्गानीत्याह-बाहोर्भग्ना इत्यादिना ॥ २४ ॥ ततो देवतायतनादिति । ततो मामशेषतर्कविद्यादुर्भाषितेगजेन्द्रदन्तामिहतां सल्लकीमिव वेपमानामालक्ष्यागणितकरुणाविधेयहृद येने भगवता शाङ्गपाणिना प्रेषितैर्दण्डपाणिभिः संन्यासिप्रवरैरन्यैश्च पूर्ण 1. 'नी' ग. पाठः, १. 'न श्रीकरुणाकरण भ' प. पाठ:.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy