SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ ‘पन्चमोऽधः। त्वत्सङ्गाच्छाश्वतोऽपि प्रभवलयजरोपप्लुतो बुद्धिवृत्ति. वेको नानेव देवो रविरिव जलधेर्वीचिषु व्यस्तमूर्तिः । तूष्णीमालम्बसे चेत् कथमपि वितता वत्स ! संहृत्य वृत्तीर्भात्यादर्श प्रसन्ने रविरिव सहजानन्दसान्द्रस्तदात्मा [॥ ३३ ॥ तद् भवतु । ज्ञातीनामुदककृत्याय नदीमवतरामः । मनः-यदाज्ञापयति देवी । (इति निष्क्रान्ताः सर्वे ।) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये वैराग्यप्रादुर्भावा नाम पञ्चमोऽEः || निजरूपप्राप्तिमेव दर्शयति-त्वत्पादित्यादिना । यथैकोऽप्यादित्योऽनेकवीचीतरङ्गघटघटोकूपतटाकनदनदीसरःसमुद्राद्यपाधिगतसलिलसम्बन्धादनेकवद् विभाव्यत, एवं त्वत्सम्बन्धादखण्डैकरसस्वरूपो. ऽपि परमात्मा बुद्धिवृत्त्युपा भेदसम्बन्धाध्यस्तमूर्तिर्विभिन्ननिजरूप इव कल्पितः । त्वं चेत् कथमपि "उत्सेक उदधेद्वत् कुशाग्रेणैकबिन्दुना । मनसो निग्रहस्तद्वद् भवेदपरिखेदतः ॥" इति न्यायाद् बहिरङ्गत्वमपहाय प्रत्ययात्रशरणतयाचञ्चलं वर्तसे चेत् , तईपमपि परमात्मा अशेषानर्थविनिर्मुक्तः परिपूर्णपरमानन्दब्रह्मैव स्यादित्यर्थः।। इति श्रीमप्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृत भगवता कृते नाटकाभरणे पञ्चमोऽः ॥ - १. 'विगतमे, २. 'पाद्विभित्रमूर्तिय॑खनिज'. पाटः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy