SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ११० प्रबोधचन्द्रोदये सव्याख्ये बोधोदयं देव! तुभ्यं नमः। (निर्गमनं नाटयित्वा विलोक्य च) साधुरयमेवास्माकं निवासोचितो देशः । तदत्रैव स्कन्धावारं निवेशयामः। (इति निष्क्रान्तौ ।) । इति श्रीकृष्णमिश्रविरचिते प्रबोधचन्द्रोदयनान्नि नाटके विवेकोद्योगो नाम चतुर्थोऽकः । हे देव! तुभ्यं नमः प्रह्वीभावः सदास्त्वियर्थः । स्कन्धावारं सेनानिवेशस्थानम् । निवेशयामः कल्पयामः ।। इति श्रीमत्प्रकाशतीर्थभ वत्पज्यपादादाध्येण गोविन्दामृतभगवता कृते नाटकाभरणे चतुर्थोऽङ्कः । - - -- - १. 'रं मवमोचनात् से-, २. 'नमिति यावत्' ख. ग. घ. उ. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy