SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १०८ प्रबोधचन्द्रोदये सव्याख्ये यद्यन्ममेष्टं भुवनत्रयेऽपि विद्याबलात् तत्तदुपाहरामि ॥ २३ ॥ क्षपणकः -- भो! एवं मए गणिदेण ण्णादं, जं सव्वे अझे महाळाअमहामोहस्स किंकळे त्ति । उभौ-यथा ज्ञातमायुष्मता, एवमेतत् । क्षपणकः-ता ळाअकजं मन्तीयदु । कापालिकः-किं तत् । क्षपणकः-सत्तस्स सुदा सद्धा महाळाअस्स अण्णाए आहळणीएत्ति। कापालिकः-कथय क्वासौ दास्याः पुत्री । एष तामचिरमेव विद्याबलादुपाहरामि । क्षपणकः- (खण्डिनीमादाय गणयति।) शान्तिः- सखि ! अम्बामुद्दिश्यैव हताशानामालापः । तदवधानेन तावदाकर्णयावः । करुणा-(क( सहि! एव्वं करेम । (उभे तथा कुरुतः।) क्षपणकः- (गाथां गणयित्वा) (क) सखि ! एवं कुर्वः। क्षपणकः । भो! एतद् मया गणितेन ज्ञातं, यत् सर्वे वयं महाराजमहामोहस्य किंकरा इति । तस्माद् राजकार्य मन्त्रयताम् । सत्त्वस्य सुता श्रद्धा महाराजस्याज्ञया आहरणीयेति । खण्डिनी वराटकप्रक्षेपसंपुटिका । १. 'पपुटिकापात्रम्' क. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy