SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ १०२ प्रबोषचन्द्रोदये सव्यामे बुद्धेभ्यः शतशः शपे मयि पुनः कुत्रापि कापालिनीपीनोनुङ्गकुचोपगूहनभवः प्राप्तः प्रमोदोदयः ॥ १८ ॥ अहो पुण्यं कापालिकचरितम् । अहो श्लाघ्यः सोमसिद्धान्तः । आश्चर्योऽयं धर्मः । भो महाभाग ! सर्वथा बुद्धानुशासनमस्माभिरुत्सृष्टम् । प्रविष्टाः स्मः पारमेश्वरं सिद्धान्तम् । तदाचार्यस्त्वं, शिष्योऽहम् । प्रवेशय मां पारमेश्वरीं दीक्षाम् । 1 क्षपणकः अळें भिक्खु ! कावाळिणी फळसणेण दूसिदी तुमम् । ता दुळं अपसळ | भिक्षुः- आः पाप ! वैचितोऽसि कापालिन्याः परिरम्भमहोत्सवन । कापालिकः प्रिये ! क्षपणकं गृहाण । ( कापालिनी क्षपणकमालिङ्गति ।) क्षपणकः (सरोमाञ्चम् ) अहो अरिहन्त ! अहो अरिहन्त ! कावाळिणीए फळससुहं । अइ सुन्दळि! देदु देदु दाव पुणी पुणो अङ्कपाळिं । (स्वगतम्) अरे महन्ती खु प्रसिद्धप्रभावा । इतः पूर्वं एवंविधसौख्यं नानुभूतमित्यत्र मे शपनमेव शरणमित्याह – बुद्धेम्य इति ॥ १८ ॥ - M P -- क्षपणकः । अरे मिथुक ! कापालिनीस्पर्शनेन दूषितस्त्वम् । तस्माद् दूरं अक्सर । वञ्चितोऽसीति । अविदितकापालिनीसुरतारम्भपरिरंम्भपरमसुख स्त्वमित्यर्थः । अहो आईत! अहो आईत ! कापालिन्याः स्पर्शसुखम् । अये सुन्दरि । ददातु ददातु तावत् पुनः पुनरङ्कपालीम् । अरे महान् खल्वि 1 १. 'पालिकसु' ग, पाठः २. 'भ्रम प' के. पाठः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy