SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽरः। कापालिकः - (स्वगतम्) अये अश्रद्धाक्षिप्तमनयोरन्तःकरणम् । भवत्वेवं तावत् । (प्रकाशम् ) श्रद्धे! इतस्तावत् । (ततः प्रविशति कापालिनीरूपधारिणी श्रद्धा ।) करुणा-सहि ! पेक्ख रजसस्सुदा सद्धा । सा एसा, विपुळ्ळणीळप्पळळोळळोअर्णी नळत्थिमाळाकिदचाळुभूसणा । णिअम्बपीणत्थणभाळमन्थळा विहादि पुण्णेन्दुमुही विलासिणी ॥ १७॥ श्रद्धा- (परिक्रम्य) एसामि । आणवेदु सामी । कापालिकः - प्रिये ! एनं दुरभिमानिनं भिक्षु तावद् गृहाण । श्रद्धा-(भिक्षुमालिङ्गति।) भिक्षुः-(सानन्दं परिष्वज्य रोमाञ्चमभिनीय जनान्तिकम् ) अहो सुखस्पर्शा कापालिनी । तथाहि , रण्डाः पीनपयोधराः कति मया चण्डानुरागाद् भुज द्वन्द्वापीडितपीवरस्तनभरं नो गाढमालिड़िताः। करुणा। सखि! पश्य रजसः सुता श्रद्धा । सैषा। विफुलनीलोत्पललोललोचना नरास्थिमालाकृतचारुभूषणा । नितम्बपीनस्तनभारमन्थरा विभाति पूर्णेन्दुमुखी विलासिनी ॥१७॥ एषास्मि । आज्ञापयतु स्वामी। न चात्र रण्डानामास्थामावाद् एवंविधसौख्याभाव इति शङ्कनीयमित्याह-चण्डेति । कापालिनी नाम काचन योगिनी वश्याकर्षणादिषु १. 'वं मियः सौ' ग. पाठः.
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy