SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ तृतीयोशः। करुणा-ता को एसो भविस्सदि। शान्तिः - सखि ! पिशाच इति शङ्के । करुणा - सहि ! एव्वं पप्फुरन्तमऊहमाळोब्भासिअमुभणन्तराळे जळन्तप्पचण्डमञ्चण्डमण्डळे दिअहमुहे कहं पिसाआणं अवआसो। शान्तिः-तर्हि अनन्तरमेव नरकविवरादुत्तीर्णः कोऽपि नारकी भविष्यति । (विलोक्य विचिन्त्य च) आः ज्ञातम् । महामोहप्रवर्तितोऽयं दिगम्बरसिद्धान्तः । तत् सर्वथा दूरे परिहरणीयमस्य दर्शनम् । (इति पराङ्मुखीभवति ।) करुणा - सहि! मुहुत्तअं चिट्ठ । जाव इदो सडां अण्णेसामि। (उभे तथा स्थिते ।) (ततः प्रविशति यथानिर्दिष्टो दिगम्बरसिद्धान्तः ।) दिगम्बरः - णमो अळुहन्ताणम् अळुहन्ताणम् । णवदवाळघरमज्झे अप्पा दीवव्व पळित्तए । एसो जिणव करुणा । तर्हि क एष भविष्यति । करुणा । सखि! एवं प्रस्फुरन्मयूखमालोमासितभुवनान्तसले ज्वलत्प्रचण्डमार्ताण्डमण्डले दिवसमुखे कयं पिशाचानामवकाशः । करुणा । सखि ! मुहूर्त तिष्ठ यावदितः श्रद्धामन्वेषयामि । दिगम्बरसिद्धान्तः आईतसमयः।। नमोऽहयोऽहंधः । नवद्वारगृहमध्ये आत्मा दीप इव प्रदीप्तः । एष जिनवरभाषितः परमार्थो धर्मो मोक्षसौख्यदः । यथा खलु पयःपूरपूर्ण १. 'मो ध' ग. पाठः,
SR No.010678
Book TitlePrabodh Chandrodayam
Original Sutra AuthorN/A
AuthorSambasiva Shastri
PublisherSambasiva Shastri
Publication Year1936
Total Pages249
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy