SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डस्य ३ ३ WWWW विषयाः कुतो विकल्पस्य बलीयस्त्वं बहुविषयात निश्चयात्मकवाद्वा? ... निश्चयात्मकलं स्वरूपेऽर्थरूपे वा? ... ... ... ... एकखाध्यवसायः किमेकविषयत्वम् अन्यतरस्यान्यतरेण विषयी__ करणं परत्रेतरस्याध्यारोपो वा? ... ... ... ... दृश्ये विकल्प्यस्यारोपश्च किं गृहीतयोरगृहीतयोर्वा तयोः स्यात् ? निर्विकल्पे विकल्पस्यारोपो विकल्पे निर्विकल्पस्य वा ? ... ... विकल्पेन निर्विकल्पस्याभिभवः सहभावमात्रात् अभिन्न विषयत्वा दभिन्नसामग्रीजन्यवाद्वा स्यात् ? ... ... ... ... अनयोरेकत्वं निर्विकल्पकमध्यवस्यति विकल्पो वा ज्ञानान्तरं वा ? संहृतसकलविकल्पावस्थायां रूपादिदर्शनस्य निर्विकल्पस्य न संभवः किन्तु स्थिरस्थूलार्थग्राहिणः विकल्परूपस्यैव ... ... ... अनिश्चयात्मनो निर्विकल्पस्य न प्रामाण्यम् ... ... ... निश्चयहेतुत्वादपि न निर्विकल्पस्य प्रामाण्यम् ... ... ... निर्विकल्पस्य विकल्पोत्पादकत्वमपि दुर्घटम् ... ... विकल्पवासनापेक्षस्यापि निर्विकल्पस्य अर्थवन्न विकल्पोत्पादकत्वम् निर्विकल्पस्य अनुभवमात्रेण विकल्पजनकत्वे नीलादाविव क्षण क्षयादावपि विकल्पजनकलप्रसङ्गः ... ... ... ... क्षणक्षयादी अभ्यासप्रकरणवुद्धिपाटवार्थित्वाभावान्न निर्विकल्पक विकल्पवासनाप्रवोधकम् ... ... ... ... ... अभ्यासो हि भूयोदर्शनं बहुशो विकल्पोत्पत्तिा ? ... ... पाटवं तु विकल्पोत्पादकत्वं स्फुटतरानुभवो वा अविद्यावासना विनाशादात्मलाभो वा? ... ... ... ... ... अर्थित्वमभिलषितत्वं जिज्ञासितत्वं वा? ... ... ... ... सविकल्पकप्रत्यक्षवादिना अवग्रहादिसद्भावेऽपि अभ्यासात्मकधार___णाभावात् न खोच्छ्वासादिसंख्यायाः सकलवर्णपदादेवी स्मृतिः तदन्यव्यावृत्त्या निर्विकल्पे अभ्यासानभ्यासकल्पनं न युक्तिसङ्गतम् विकल्पस्य शब्दार्थविकल्पवासनाप्रभवत्वे ततोऽध्यक्षस्य रूपादि विषयखनियमो न स्यात् ... ... ... ... ... विकल्पः प्रमाणं संवादकत्वात् , अर्थपरिच्छित्तौ साधकतमसात् अनिश्चितार्थनिश्चायकलात् प्रतिपत्रपेक्षणीयत्वाच्चानुमानवत् स्पष्टाकारविकल्पवाद्विकल्पस्याप्रामाण्ये दूरपादपादिदर्शनस्याप्रामा ण्यप्रसङ्गः ... ... ... ... ... ... ... गृहीतग्राहित्वादप्रामाण्ये अनुमानस्याप्यप्रामाण्यम् ... ... ... असति प्रवर्तनादप्रामाण्ये प्रत्यक्षादीनामपि तत्प्रसङ्गः ... ... WW WW ३४ २७
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy